________________
सनत्कुमार
चरित्रं
।। १५५।।
ন
Jain Education International
अन्वयः — धौतांगः सः प्रगे तत्र उपवने लतागृहे अस्थात्, च आराम पालकेभ्यः दुःश्रवां वाचं शुश्राव ॥ २० ॥ अर्थः- शरीर साफ करीने ते श्रीषेण प्रभाते ते बगीचामां वेलडीओना मंडपमा जइने बेठो, तथा ते बगीचाना रक्षको पासेथी ( नीचे जणाव्या मुजब ) न संभळाय एवी वाणी सांभळवा लाग्यो. ॥ २० ॥
अद्य रोहितया रात्रौ पत्युर्निद्राजुषः श्रमात् । गलं छेत्तुं समुत्क्षिप्तः क्षुरिकादुर्धरः करः ॥ २१ ॥ अन्वयः - अद्य रात्रौ रोहितया श्रमात् निद्राजुषः पत्युः गलं छेत्तुं क्षुरिका दुर्धरः करः समुत्क्षिप्तः ।। २१ ।। अर्थः- आजे रात्रिए रोहिताए थाकीने निद्रावश थयेला एवा पोताना स्वामीनुं गलं कापवामाटे पकडेली छरीवाळो ( पोतानो) हाथ उगाम्यो. ॥ २१ ॥
तदाभृत्क्षुरिकास्तम्भस्तारकः सहसोत्थितः । रोहिता हमरे (रैः ) बद्धा बन्धनै रज्जुवर्जितैः ॥ २२ ॥
अन्वयः - तदा क्षुरिका स्तंभ: अभूत्, तारकः सहसा उत्थितः, रोहिता रज्जुवर्जितैः हृद्भरैः बंधनैः बद्धा ॥ २२ ॥ अर्थः- ते वखते ते छरी थंभाइ गइ, अने तारक ( पण ) एकदम जागी उठ्यो, अने रोहिता पण दोरडांविनाना छाती भराइ जाय एवां बंधनोवडे बंधाइ गइ. ।। २२ ।।
अष्टैः सा हता घातैरारराट तथा कटु । यथास्य पत्तयोऽन्ये च दधावुस्तुमुलाकुलाः ॥ २३ ॥ अन्वयः - अदृष्टैः घातैः हता सा तथा कटु आरराट, यथा अस्य पत्तयः च अन्ये तुमुल आकुलाः दधावुः ॥ २३ ॥
For Private & Personal Use Only
सान्वय
भाषान्तर
।। १५५ ।।
www.jainelibrary.org