________________
सनत्कुमार
सान्वय
चरित्रं
भाषान्तर
॥१५४॥
॥१५४॥
BRACKRECRACKERALA
आरक्षकाणामात्मानं ज्ञापयित्वैष सत्वरम् । श्रीषेणं मोचयांचके तारापीडः स्वपीडया ॥ १७॥
अन्वयः-एषः तारापीडः स्व पीडया आरक्षकाणां आत्मानं ज्ञापयित्वा सत्वरं श्रीषेणं मोचयां चक्रे ॥ १७॥ अर्थः-ते तारापीड राजाए पोताने थतां दुःखथी पोलीसना माणसोने पोतानी खबर आपीने तुरत श्रीषेणने छोडाव्यो ।११ वपुःप्रमाणात्प्रच्छन्नोपकृतिप्रकृतित्वतः । स्वस्य द्वाग्बन्धमोक्षाच्च नृपस्तेनोपलक्षितः॥ १८॥
अन्वयः-वपुः प्रमाणात्, प्रच्छन्न उपकृति प्रकृतित्वतः, च स्वस्य द्राग बंधमोक्षात् तेन नृपः उपलक्षितः ॥ १८ ॥ अर्थः-शरीरना प्रमाणथी, गुप्तरी ते उपकार करवाना स्वभावथी, अने पोते तुरत बंधनमाथी छुटवाथी ते श्रीपेणे राजाने ओळखी कहाड्यो. ॥ १८ ।
ततो दर्शयितुं स्वास्यमशक्तः सैष लजया । राज्ञादिष्टैर्भटेर्दूरादावृतः स्वगृहेऽगमत् ॥ १९॥ ___अन्वयः-ततः लज्जया स्व आस्यं दर्शयितुं अशक्तः सः एषः राज्ञा आदिष्टैः भटैः दात् आवृतः स्वगृहे अगमत् ॥ १९ ॥ ___ अर्थः-पछी लज्जाथी पोतार्नु मुख देखाडवाने अशक्त एवो ते श्रीषेण राजाए हुकम करेला ते सुभटोवडे दूरथी वीटायो थको पोताने घेर गयो. ॥ १९ ॥ धौताङ्गः स प्रगे तत्रोपवनेऽस्थाल्लतागृहे। आरामपालकेभ्यश्च वाचं शुश्राव दुःश्रवाम ॥२०॥
PRASAIGALORCANAKRIES
Jan Education International
For Private & Personal Use Only
www.jainelibrary.org