________________
सान्वय
सनत्कुमार
चरित्रं
भाषान्तर
॥१५३॥
श्रीषेणन दीठो. ॥ १३ ॥ ज्ञात्वा तं कृतिनां सीमा श्रीमान्भृमानचिन्तयत् । मन्येऽसौ मदुपाध्यायालये तुमुलकारणम् ॥ १४ ॥
अन्वयः-तं ज्ञात्वा कृतिनां सीमा श्रीमान् भूमान् अचिंतयत्, मदुपाध्याय आलये तुमुल कारणं असो, मन्ये. ॥१४॥ ... अर्थः-तेने ओळखीने चतुरशिरोमणि एवो ते श्रीमान् राजा विचारवा लाग्यो के, मारा उपाध्यायना घरमा कोलाइलनुं का. रण आ श्रीषेण छे, एम हुं मार्नु छु. ॥ १४ ॥
संसारे स्खलितं कस्य न स्यान्मतिमतोऽपि वा । किं तु मे मित्रमाबाल्यात्तन्न युक्तमुपेक्षितुम् ॥१५॥ ___ अन्वयः-वा संसारे कस्य मतिमतः अपि स्खलितं न स्यात् ? किंतु मे आबाल्यात मित्रं, तत् उपेक्षितुं युक्तं न. ॥ १५॥ ।
अर्थ:-अथवा (आ) संसारमा कया बुद्धिमाननी पण भूल नथी थती ? परंतु (आ श्रीषेण ) मारो बालपणाथी मित्र छे, माटे (आ समये ) तेमाटे मारे बेदरकार रहेवू ठीक नही. ॥ १५ ॥
दृष्ट्वा मां त्वस्य लज्जा स्याहाधाकृइन्धनादपि । इति निश्चत्य कृत्यार्थ प्रकृत्या निभृतोपकृत् ॥१६॥ __अन्वयः-मां दृष्ट्वा तु बाधाकृत बंधनात् अपि अस्य लजा खात्, इति कृत्यार्थ निश्चित्य, प्रकृत्या निभृत उपकृत् ॥१६॥
अर्थः-मने जोइने तो (आ) दुःखदाइ बंधनथी पण तेने लज्जा थशे, एम योग्यतापूर्वक कार्य करवानो निश्चय करीने स्वभावधीज 5। अति उपकार करनारा. ॥१६॥
KAKKARANA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org