SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ॥१५२॥ BSCRIBCRICANSAR टू अर्थः-कोलाहल सांभळीने एकदम आवेला पोलीसना माणसोए ते श्रीषेणने (त्यांथी ) नाशतो दीठो, (तेथी तेओए तेने) सान्वय धनुषना दंडोथी मारीने बांध्यो. ॥ १० ॥ भाषान्तर गर्ताशूकरवत्कोऽयं दिग्धो दुर्गन्धकर्दमैः । इति दीपकरैरेभिरीक्षितः सोपलक्षितः ॥११॥ ___ अन्वयः-दुर्गध कर्दमैः दिग्धः गर्ताशूकरवत् अयं कः ? इति दीपकरैः एभिः ईक्षितः, च सोपलक्षितः. ॥ ११ ॥ ॥१५२॥ अर्थः-दुगंधवाळा कादवथी खरडायेलो खाबोचीयामां आलोटता डुक्करजेवो आ कोण छे ? एम विचारी हाथमा दीपक लेइ | तेओए जोवाथी तेने ओळखी कहाड्यो के, ॥ ११ ॥ युक्तो मोक्तुममोक्तुं वा मित्रं क्षितिपतेरसो । इत्यालोचपराः सर्वे नरा मूढत्वमागमन् ॥ १२ ॥ अन्वयः-असौ क्षितिपतेः मित्रं मोक्तुं वा अमोक्तुं युक्तः ? इति आलोच पराः सर्वे नराः मूढत्वं आगमन्. ॥ १२ ॥ अर्थः-आ तो राजानो मित्र श्रीपेण छे, (माटे तेने ) छोडी मूकवो के न छोडवो ठीक, एम विचारमा पडेला ते पोलीसना सर्वे मनुष्यो मुंझवणमां पड्या. ॥ १२ ॥ तदावदातधीर्वीरचर्यया संचरन्नृपः। आययो तुमुलाकृष्टो दृष्टवान्पथि तं तथा ॥ १३ ॥ __अन्वयः-तदा अवदातधीः नृपः वीर चर्यया संचरन् तुमुल आकृष्टः आययौ, तथा पथि तं दृष्टवान्. ।। १३ ।। 3/अर्थः-ते समये निर्मल बुद्धिवाळो राजा गुप्तवेषे फरतोयको आ कोलाहलथी खेंचाइने त्यां आव्यो, तथा मार्गमा ( तेणे ) ते 151 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy