SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सनत्कुमारत मान्वय चरित्रं भाषान्तर तदार्धवृद्धा दक्षासौ क्षालतः सज्जरज्जुना । तमाचकर्ष दुःकर्मत्रुटिर्जीवमिवाशिवात् ॥ ७ ॥ ___ अन्वयः-तदा अर्धवृद्धा असौ दक्षा दुःकर्मत्रुटिः अशिवात् जीवं इव, सज रज्जुना तं क्षालतः आचकर्ष. ॥७॥ अर्थः-ते वखते अर्धजरती एवी ते चतुर कुटणीए, दुष्कर्मोनो विनाश उपद्रवमाथी जीवनो जेम (उद्धार करे ) तेम तैयार रा. खेला दोरडांवडे ते श्रीषेणने (ते) खालमाथी (बहार) खेंची कहाड्यो. ॥ ७ ॥ आगत्योपवने तत्र ज्ञापयिष्यामि भाविनम् । वृत्तान्तं तु नितान्तं त्वां व्रज द्वारेऽस्ति कोऽपि न ॥८॥ अन्वयः-तत्र उपवने आगत्य भाविन नितांतं वृत्तांत तु त्वां ज्ञापयिष्यामि, बज? द्वारे कः अपि न अस्ति. ॥ ८ ॥ अर्थः-ते बगीचामां आवीने हवे थनारं सघळू वृत्तांत (९) तने जणावीश, (माटे हमणा) चाल्यो जा? दरवाजे कोइ पण नथी. एवमुक्तस्तया क्षालजलाविलतनुस्ततः। प्रणनाश स कीनाशपाशच्युत इव द्रुतम् ॥९॥ अन्वयः-तया एवं उक्तः, क्षाल जल आविल तनुः सः कीनाश पाश च्युतः इव ततः द्रुतं प्रगनाश. ॥९॥ अर्थः-तेणीए एम कह्याथी. खालना जलथी लींपायेला शरीरवाळो ते श्रीषेण जाणे यमना पाशमाथी छूटयो होय नही! तेम त्यांथी एकदम नाशी छुट्यो. : ९॥ नरैरारक्षकैः कोलाहलं श्रुत्वा त्वरागतः। नश्यन्दृष्टः स कोदण्डदण्डैहत्वा न्यबध्यत ॥१०॥ अन्वयः-कोलाहलं श्रुत्वा त्वरा आगतैः आरक्षकैः नरैः सः नश्यन् दृष्टः, कोदंड दंडैः हत्वा न्यवध्यत. ॥ १० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy