________________
सनत्कुमार दू तथा मुखमाथी लटकती, अने चीकणी उल्टीनी लाळोबडे चोतरफथी छवाइ गयेलो ते श्रीषेण (आभूषणो विगेरेथी) शणगा- | सान्वय
रेलो होवा छतां पण जाणे देहधारी बीभत्सरस होय नही ! तेवो थइ गयो ।। ३ ।। युग्मं ।। चरित्रं
भाषान्तर वदने मशकैर्दशैः कृमिभिस्तिमिभिस्तनौ । तलेऽसौ परैः कीलैस्तदात्यर्थं कदर्थितः ॥ ४॥ ॥१५०||
अन्वयः-तदा असौ वदने मशः दशैः, तनौ कृमिभिः तिमिभिः, तले कपर: ( ककरैः) कीलैः अत्यर्थ कदर्थितः ॥४॥ ॥१५॥ अर्थः–ते वखते ते श्रीषेण मुखपर मच्छरो अने डांसोबडे, शरीरपर कीडा तथा जलचरो वडे, अने पगने तलीये काचला (कांकरा) तथा खीलाभोवडे अत्यंत कष्ट पामवा लाग्यो. ॥ ४॥
विशत्यम्बुनि नासायामनाशोऽयं स्वजीविते । कूपकण्ठे क्षिपन्हस्तो तीक्ष्णालेनालिना हतः ॥५॥ ___ अन्वयः-नासायां अंबुनि विशति स्वजीविते अनाशः अयं कूप कठे हस्तौ क्षिपन् तीक्ष्ण अलेन अलिना हतः. ॥ ५ ॥ अर्थः-नाकमां ते पाणी जवाथी जीववानी आशा तनीने ते श्रीषेण ते कुआना कांठापर हाथ राखवा लाग्यो, त्यारे तीक्ष्ण दंशवाळा विछुए तेने डंख मार्यो. ॥ ५ ॥ इत्थं निशीथकालेऽसौ नरको नरकाधिकम् । सहमानो महादुःखमश्रोषीत्तुमुलं गृहे ॥६॥
अन्वयः-इत्थं नरक अधिक महा दुःख सहमानः असौ नरकः निशीथ काले गृहे तुमुलं अौषीत् ॥ ६॥ __ अर्थ-एरीते नरकथी पण अधिक अति कष्टने सहन करता एवा ते श्रीषेणे मध्यरात्रिए (ते) घरनी अंदर कोलाहल सांभळ्यो. 15
For Private & Personal Use Only
PRAKARRICARRORICA
www.jainelibrary.org
Jain Education International