________________
सान्वय
भाषान्तर
॥१४॥
सनत्कुमारता कात्यायन्या स भीत्यार्तः प्रक्षिप्तः क्षालकूपके । अस्थात्प्रस्थानके गन्तुमिवायं निरयं हहा ॥ ५००॥ चरित्रं
अन्वयः-भीत्या आतः सः कात्यायन्या क्षाल कूपके प्रक्षिप्तः, हहा ! निरयं गंतुं प्रस्थान के इव अयं अस्थात् ॥५००||
अर्थः-भयथी पीडित थयेला एवा ते श्रीषेणने (ते ) कुटणीए गटरना कुआमां फेंक्यो, (अने) अरेरे! नरकमां जवान जाणे ॥१४९॥
प्रयाण करतो होय नही ! तेम ते तेमा रह्यो. ॥५०॥
न्धबहले कीटसंकुले पडिले जले। गलदध्ने घनं मग्नः स तटीघर्षणव्रणः ॥१॥ __अन्वयः--तटी घर्षण व्रणः सः दुर्गध बहुले, कीट संकुले, गलदध्ने पंकिले जले घनं मनः ॥ १ ॥ अर्थः-( ते कूपना ) किनारापर घसावाथी ( शरीरमा ) धारां पडेलो ते श्रीषेण, अत्यंत दुर्गंधी, कीडामोथी भरेला, अने कादवबाळा पाणीमा छेक कंठसुधी बुडी गयो. ॥ १ ॥ तत्र शृकाकृतोत्कारवान्ताहाररयाहतैः। उत्थितैः कथितैः क्षालजलैर्विशद्भिरानने ॥२॥ लोलाभिर्वान्तलालाभिः पिच्छलाभिर्वृतोऽभितः । सशृङ्गारोऽपि बीभत्सरसोऽङ्गीव बभूव सः ॥३॥
अन्वयः-तत्र शुका कृत उत्कार वांत आहार रय आहतैः, उत्थितः कुथितैः क्षालजलैः आनने विशद्भिः, ॥ २॥ लोलाभिः | पिच्छलाभिः वांत लालाभिः अभितः वृतः सः सशृंगारः अपि अंगी बीभत्स रसः इव बभूव. ॥ ३ ॥ युग्मं ।। 31 अर्थः-त्यां सूगथी करेली ओकारीवडे वमेला आहारना वेगना झपाटाथी उछळेलु ते कोहेलु खानुं पाणी मुखमा जवाथी ।२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org