SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ॥१४८॥ अर्थः-पछी ए रीते कामविकारथी ते श्रीषेण व्याकुळ होते छते दुष्टोनी चेष्टाओने वधारनारो प्रदोष (संध्याकाळ) थयो.९६४ सान्वय एहि तद्भवनं तस्या यौवनं कुरु पावनम् । एवमुक्तस्तया नार्या सोऽनार्याशो मुदाचलत् ॥९७॥ भाषान्तर अन्वयः---तद्भवनं पहि? तस्याः यौवनं पावनं कुरु? एवं तया नार्या उक्तः अनार्य आशः सः मुदा अचलत् . ॥९७|| अर्थः-(हवे) तेणीने घेर चाल? अने तेनु यौवन पवित्र कर! एरीते ते स्त्रीए कहेबाथी दुष्ठ आशावाळो, ते श्रीषेण हर्षथी 13 ॥१४८॥ चालवा लाग्यो. ॥१७॥ असन्मागोंज्ज्वलत्कामस्तमश्छन्नोऽपरिच्छदः । स तया दुर्धिया साधं तां प्रापात्मेव दुर्गतिम् ॥९८॥ अन्वयः--असत् मार्गउज्ज्वलत्कामः, तमः छन्नः, अपरिच्छदः सः आत्मा दुर्गति इव, तया दुर्धिया साधं तां पाप. ॥९॥ अर्थः-खोटे रस्ते चालनारो, (हृदयमा) सळगी उठूला कामविकारवाळो, अंधकारथी (पक्षे-अज्ञानथी) छवायेलो, अने प. रिवारविनानो, एवो ते श्रीषेण, आत्मा जेम दुर्गतिमा जाय, तेम ते दुष्टबुद्धिवाळी स्त्रीनी साथे ते रोहिताने जइ मळ्यो. ९८॥ दुर्दैवद्रोहितां यावद्रोहितां वार्तयत्यसो । तावद्धावत्परीवारस्तारको द्वारमागमत् ॥९९॥ ___ अन्वयः-दुर्दैव द्रोहितां रोहितां यावत् असौ वातयति, तावत् धावत्परीवारः तारकः द्वारं आगमत् . ।।१९।। अर्थः-दुर्दैवना द्वेषवाळी एवी ते रोहितासाथे जेवामा ते बातचीत करे छे, तेवामा दोडता परीवारवाळो ते तारक उपाध्याय | बारणे आवी पहोंच्यो. १.९९।। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy