________________
सनत्कुमार चरित्रं
॥१४८॥
अर्थः-पछी ए रीते कामविकारथी ते श्रीषेण व्याकुळ होते छते दुष्टोनी चेष्टाओने वधारनारो प्रदोष (संध्याकाळ) थयो.९६४ सान्वय एहि तद्भवनं तस्या यौवनं कुरु पावनम् । एवमुक्तस्तया नार्या सोऽनार्याशो मुदाचलत् ॥९७॥
भाषान्तर अन्वयः---तद्भवनं पहि? तस्याः यौवनं पावनं कुरु? एवं तया नार्या उक्तः अनार्य आशः सः मुदा अचलत् . ॥९७|| अर्थः-(हवे) तेणीने घेर चाल? अने तेनु यौवन पवित्र कर! एरीते ते स्त्रीए कहेबाथी दुष्ठ आशावाळो, ते श्रीषेण हर्षथी 13
॥१४८॥ चालवा लाग्यो. ॥१७॥ असन्मागोंज्ज्वलत्कामस्तमश्छन्नोऽपरिच्छदः । स तया दुर्धिया साधं तां प्रापात्मेव दुर्गतिम् ॥९८॥
अन्वयः--असत् मार्गउज्ज्वलत्कामः, तमः छन्नः, अपरिच्छदः सः आत्मा दुर्गति इव, तया दुर्धिया साधं तां पाप. ॥९॥ अर्थः-खोटे रस्ते चालनारो, (हृदयमा) सळगी उठूला कामविकारवाळो, अंधकारथी (पक्षे-अज्ञानथी) छवायेलो, अने प. रिवारविनानो, एवो ते श्रीषेण, आत्मा जेम दुर्गतिमा जाय, तेम ते दुष्टबुद्धिवाळी स्त्रीनी साथे ते रोहिताने जइ मळ्यो. ९८॥
दुर्दैवद्रोहितां यावद्रोहितां वार्तयत्यसो । तावद्धावत्परीवारस्तारको द्वारमागमत् ॥९९॥ ___ अन्वयः-दुर्दैव द्रोहितां रोहितां यावत् असौ वातयति, तावत् धावत्परीवारः तारकः द्वारं आगमत् . ।।१९।।
अर्थः-दुर्दैवना द्वेषवाळी एवी ते रोहितासाथे जेवामा ते बातचीत करे छे, तेवामा दोडता परीवारवाळो ते तारक उपाध्याय | बारणे आवी पहोंच्यो. १.९९।।
Jain Education International
For Private & Personal use only
www.jainelibrary.org