SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ सान्वय भाषान्तर ।।१४७॥ सनत्कुमारदा ___ अन्वयः-(हे, हृदय ईश्वर! स्फुरत् कांत रुचि, कांता, कृत व अति रस प्रियां मां च हारयष्टिं हृदये धेहि ? ॥२३॥ अर्थः-हे ! हृदयना स्वामी ! विस्तीर्ण तेजस्वी कांतिवाळी, मनोहर, तथा करेल छे (आपने ) पोताना अतिरसथी प्रिय जेचरित्रं णीए, एवी मने तथा (आ) हारलताने ( आप आपना ) हृदयमा धारण करो? ।। ९३ ।। ॥१४७|| ततो हारलतां कण्ठे न्यस्य सा मे प्रियेत्यहो। विशेषादेष शिश्लेष कामिनः क्व विवेकिता॥ ९॥ | ___ अन्वयः-ततः अहो ! सा मे प्रिया! इति हारलता कंठे न्यस्य एषः विशेषात् शिश्लेष, कामिनः विवेकिता क्व ? ॥ ९४ ॥ अर्थ:-पछी अहो! ते मने प्यारी छे! एम (कही) ते हारलताने (पोताना) कंठमा नाखीने ते श्रीषेण (तेने) खूब आलिंगन करवा लाग्यो, (केमके ) कामातुरने विवेकएणु क्याथी आवे? ॥ ९५ ॥ क्षणं श्रान्तिः क्षणं भ्रान्तिः क्षणं चिन्ता क्षणं धृतिः । क्षणं त्रासःक्षणं हासस्तमवीडं व्यडम्बयत् ९५ अन्वयः-तं अब्रीड क्षणं श्रीतिः, क्षण भ्रांतिः, क्षणं चिंता, क्षणं धृतिः, क्षणं त्रासः, क्षणं हासः व्यडंचयत् . ॥ ९५ ।। अर्थः-(पछी) ते निर्लज्ज श्रीषेण ने क्षणमा थाक, क्षणमा भ्रम, क्षणमां चिंता, क्षणमा धैर्य, क्षणमा भय, अने क्षणमां हास्य विडंबना करवा लाग्यां ।। ९५ ।। इत्यस्मिन्स्मरदोषेण श्रोषेणे विषमीकृते । दुष्टचेष्टाघटापोषः प्रदोषः समभूत्ततः॥ ९६॥ अन्वयः-ततः इति स्मर दोषेण अस्मिन् श्रोषेणे विषमीकृते दुष्ट चेष्टा घटा पोषः प्रदोषः समभूत् . ।। ९६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy