________________
सान्वय
भाषान्तर
॥१४॥
सनत्कुमार। | टणीए (आवीने) तेने कयु के, ॥ ८६ ।। चरित्रं
इहास्ति पुरवास्तव्यः स्तोतव्यगुणभूषणः । तारापीडधराधीशोपाध्यायस्तारकाभिधः ॥ ८७॥
अन्वय:-इह पुरवास्तव्यः स्तोतव्य गुण भूषणः, तारकाभिधः तारापीड धरा अधीश उपाध्यायः अस्ति. ॥ १७ ॥ ॥१४५॥
अर्थः-आ नगरनो रहेवासी, तथा प्रशंसापात्र गुणोना अलंकारवाळो, तारकनामनो तारापीडराजानो उपाध्याय छे. ॥ ८७ ॥ पूर्वपत्न्यां प्रमीतायां कुलश्रीशीलशालिना। एतेनोद्वाहिता रूपमहिता रोहिताह्वया ॥८॥
अन्वयः-पूर्वपत्न्यां प्रमीतायां कुल श्री शील शालिना एतेन रूप महिता रोहिताहया उद्वाहिता. ।। ८८ ॥ अर्थः-प्रथमनी पत्नी गुजरीजवाथी, कुल, लक्ष्मी तथा शीलथी शोभता एवा ते उपाध्याये मनोहर रूपवाळी रोहितानामनी स्त्रीने परणेली छे. ।। ८८ ।।
जराजर्जरगात्रोऽहमियं तु नवयौवना । चलान्यक्षाणि चेत्येष दत्ते नास्या बहिर्गतिम् ॥ ८९ ॥ ___ अन्वयः-अहं जरा जर्जर गात्रः, इयं तु नव यौवना, च चलानि अक्षाणि, इति एष अस्याः बहिः गति न दत्ते. ।। ८९ ॥
अर्थ:--हुं तो वृद्धपणाथी शिथिल शरीरवाळो छु, अने आ रोहिता तो खीलतां यौवनवाळी छे, वळी इंद्रियो चपल होय छे, 8| एम विचारी ते उपाध्याय तेणीने (घरनी) बहार जवा देतो नथी. ॥ ८९ ॥
-RAKHRESS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org