________________
सनत्कुमार टू
चरित्रं
॥१४४॥
अर्थः-ते स्त्री कया कुलने शोभावती हशे ? (पोतार्नु ) शुं नाम कहेवरावती हशे ? तथा आवती काले कया उपायथी, अने || सान्वय क्यां ते मने देखाशे ? (मलशे?) ॥ ८३ ॥
भाषान्तर पार्थिवेन वृथा मैत्री व्यर्था मे मन्त्रिपुत्रता । निरर्थकं च जन्मेदं यदि तस्या न संगमः ॥ ८४ ॥ __अन्वयः-यदि तस्याः मे संगमः न, पार्थिवेन मैत्री वृथा, मंत्रि पुत्रता व्यर्था, च इदं जन्म निरर्थकं. ॥ ८४ ॥
॥१४४॥ अर्थः-जो ते स्त्रीनो मने संगम न थाय तो, राजासाथेनी (मारी) मित्राइ नकामी छे, मंत्रीपुत्रपणुं (पण) नकामु छे, अने आ जन्म (पण ) नकामोज छे. ॥ ८४ ।। इत्याद्यनल्पसंकल्पसंतापितमनाः स ना । प्रतियामं युगोन्मानादक्षिपदःक्षिपां क्षपाम् ॥८५॥
अन्वयः-इत्यादि अनल्प विकल्प संतापित मनाः सः ना, प्रतियामं युग उन्मानात् दुःक्षिा क्षपां अक्षिपत्. ।। ८५ ।।। अर्थः-इत्यादि अनेक विकल्पोवडे व्याकुल हृदयवाळा ते पुरुषे, दरेक पोहोरने युगजेवडो म्होटो गणतांथकां धणे प्रयासे रा. त्रिने वीताडी. ।। ८५ ।। चतुर्भिः कलापकं ॥
द्वितीयेऽह्नि स मध्याह्ने रहस्युपवने गतः । कात्यायन्या कयाप्यूचे चिन्ताचुम्बितचेतनः ॥ ८६ ॥ ___ अन्वयः-द्वितीये अह्नि मध्याह्ने सः रहसि उपवने गतः, चिंता चुंबित चेतनः कया अपि कात्यायन्या ऊचे. ।। ८६ ॥ अर्थः-(पछी) बीजे दिवसे मध्याह्नसमये ते एकांते चगीचामा गयो, तथा चिंतातुर हृदयथी (त्यां बेठो, एवामां) कोइक कु. 15/
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org