________________
सान्वय
भापान्तर
सनत्कुमारत अन्वयः-अन्योन्य दर्शन अतृप्तौ, अन्योन्यं अनुरागिणी, अस्वस्थौ तौ दिन अत्यये स्व स्व आवसथं जग्मतुः ॥ ८० ॥
अर्थ:-परस्पर जोवामा तृप्ति नही पामेला, परस्पर प्रेममा पडेला, (अने तेथी) व्याकुल थयेला तेओ बन्ने सूर्य अस्त थयाचरित्रं
बाद पोतपोताने घेर गया. ॥ ८॥ ॥१४३॥ ग्रस्तस्तत्र मृगीनेत्रावियोगेन स मन्त्रिभूः । निशिनिद्रादरिद्रोऽयमित्यमुद्रमचिन्तयत् ॥ ८१ ॥
___ अन्वयः-तत्र मृगीनेत्रा वियोगेन ग्रस्तः सः अयं मंत्रिभूः निशि निद्रा दरिद्रः अमुद्रं इति अचिंतयत्. ।। ८१ ॥
अर्थः-त्यां (ते ) स्त्रीना वियोगथी व्याकुल थयेलो ते आ मंत्रिकुमार रात्रिए निद्रा न आववाथी अस्खलितपणे एम विचारवा लाग्यो के, ॥ ८१ ॥
अहो रूपमहो कान्तिरहो नयनविभ्रमः । अहो स्नेहानुबन्धश्च तस्याः शस्यावधेर्मयि ॥ ८२॥ ___अन्वयः-शस्य अवधेः तस्याः अहो ! रूपं ! अहो ! कांतिः ! अहो! नयन विभ्रमः ! च अहो : मयि स्नेह अनुबंधः ! ।।८।। अर्थः-प्रशंसानी सीमासरखी एवी ते स्त्रीनु अहो ! केबु सुंदर रूप ! अहो ! केवी सुंदर कांति ! अहो केवो मुंदर आंखोनो विलास ! तथा अहो ! मारापर तेणीनो केटलो बधो प्रेम छे ! ।। ८२ ॥ कुलस्यालंकृतिः कस्य किं नाम स्तावयत्यसौ । क मया द्रक्ष्यते केनोपायेन श्वस्तने दिने ॥ ८३ ॥ अन्वयः-असौ कस्य कुलस्य अलंकृतिः ? किं नाम स्तावयति ? श्वस्तने दिने केन उपायेन च मया द्रक्ष्यते ? ॥ ८३ ।।
Jain Education International
For Private & Personal use only
www.jainelibrary.org