SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ सान्वय भाषान्तर ॥१४॥ सनत्कुमार।दा अस्तीह स्तुतविस्तारा ताराख्या रुचिरा पुरी। यार्कतापेन न क्लिष्टा कीर्णा कोटिध्वजाञ्चलैः ॥ ७४ ॥ चरित्रं __ अन्वयः-इह स्तुत विस्तारा ताराख्या रुचिरा पुरी अस्ति, या कोटिध्वज अंचलैः कीर्णा अर्क तापेन न क्लिष्टा. ॥ ७४ ॥ अर्थ:-अहीं प्रशंसनीय विस्तारवाळी तारा नामनी मनोहर नगरी छे, के जे करोडपतिओना ( मकानोपर उडती) धजाओना ॥१४॥ छेडाओवडे भरेली होवाथी सूर्यना तापथी खेद पामती नहोती. ॥ ७४ ॥ तत्र शास्त्रपवित्रार्थकृतार्थीकृतचेतनः। तारापीड इति क्षमापः स्थापको नयधर्मयोः ॥७५॥ अन्वयः-तत्र शास्त्र पवित्र अर्थ कृतार्थीकृत चेतनः, नय धर्मयोः स्थापकः तारापीड इति क्षमापः ॥ ७५ ।। | अर्थः-ते नगरीमा शास्त्रोना पवित्र अर्थोबडे कृतार्थ करेल चे आत्मा जेणे, एवो, तथा न्याय अने धर्मनी व्यवस्था करनारो तारापीडनामे राजा हतो. ।। ७५ ॥ तन्मित्रं संपदां पात्रं पुत्रः श्रीपतिमन्त्रिणः । श्रीषेणसंज्ञः स्वप्रज्ञाज्ञातज्ञातव्यवैभवः॥ ७६ ॥ अन्वयः-संपदा पात्रं, स्व प्रज्ञा ज्ञात ज्ञातव्य वैभवः श्रीपति मंत्रिणः श्रीषेणसंज्ञः पुत्रः तन्मित्रं ।। ७६ ॥ अर्थः-संपदाना भाजनसरखो, तथा पोतानी वृद्धिथी जाणेल छे, जाणवालायक पदार्थोनुं ज्ञान जेणे, एवो श्रीपतिनामना मंत्रिनो श्रीषेण नामे पुत्र ते राजानो मिश्र इतो. ॥ ७६ ॥ अन्यदा प्रमदालोकलोललोचनलोकितः । वसन्ते रन्तुमुद्यानं स ययौ नवयोवनः ॥ ७७॥ SRISHTHAKRAH* Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy