________________
सनत्कुमार
सान्वय
चरित्रं
भाषान्तर
॥१४०॥
॥१४०||
स्फुलिंग उग्रः, कलह त्राटकृत आरवः, मिथ्याज्ञान मरुत् प्रेर्यः, सर्वेषां शोष पोषक:, ।। ७० ।। मिथ्या दृष्टि जड अलसैः त्यक्तं अत्यंतं अशक्यः, उत्फुल्लान् मनोरथतरून मृति ज्वालाभिः दहन , ॥ ७१ ॥ भवदवः, निरातकं सदानंदं पदं गंतुं शुभे अध्वनि व्रते मम तावत् एकः हेतुः अभवत् ।। ७२ ॥ चतुर्भिः कलापकं ।।
अर्थः-दुष्कर्मोना बंधरूपी वांसथी उत्पन्न थयेलो, मोहरूपी उछळता धुमाढावाळो, चतुर मनुष्योरूपी पक्षिओना समूहने पीडनारो, नजीक रहेला प्राणीओने ताप करनारो, ॥ ६९ ।। असाध्य रोगोरूपी तणखाओवडे भयंकर थयेलो, क्लेशरूपी तडतड | अवाज करनारो, असत्य ज्ञानरूपी वायुवढे विस्तार पामतो, सर्वने मूकावी नाखनारो, ॥ ७० ॥ मिथ्यात्वी, मूर्ख, तथा आलसु. ओवडे अत्यंत न तजी शकाय एवो, प्रफुल्लित थयेला मनोरथोरूपी वृक्षोने मृत्युरूपी ज्वालाओवडे वाळतो, ॥ ७१ ॥ एवो आ संसाररूपी दावानल, निर्भय तथा हमेशना आनंदरूप मोक्षमा जवाने उत्तम मार्गसरखा आ चारित्रने लेवामां मने एक हेतुरूप थयेल छे. ॥ ७२ ॥ चतुर्भिः कलापकं ।।
द्वितीयः कः प्रभो हेतुर्भवतां भवतान्तिभित् । इति पृष्टे सतामिष्टे कुमारेण मुनिर्जगौ ॥ ७३ ॥ __ अन्वयः-(हे ) प्रभो ! मवतां भवतांतिभित् द्वितीयः हेतुः कः ? इति कुमारेण सतां इष्टे पृष्टे मुनिः जगौ. ॥ ७३ ।।
अर्थ:-हे स्वामी ! आपने (आ) संसार त्यागवानुं वीजु शुं कारण छे? एम ते सनत्कुमारे सजनोने मनगमतो प्रश्न करवाथी ॐा मुनिराज बोल्या के, ॥ ७३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org