SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार सान्वय चरित्रं भाषान्तर ।।१३९॥ 554545454555 सनत्कुमार बोल्यो के, ॥ ६६ ॥ यद्येवं तत्कथंकारमिदं सारतरं वयः। हयं रूपमिदं मान्यैरवमन्य व्रतं वृतम् ॥ ६७॥ अन्वयः-यदि एवं, तत् मान्यैः इदं सारतरं वयः, इदं हृयं रूपं अवमन्य कथंकारं व्रतं वृतं ? ॥ ६७ ।। अर्थ:-जो एम छे, तो आपे आ अति उत्तम यौवनवय, तथा आ मनोहर रूपनी अवगणना करीने शामाटे चारित्र लीधुं छे ? अथ प्रथितपाथोधिधीरध्वानकिरां गिरम् । जगाद जगदानन्ददायकः साधुनायकः ॥ ६॥ अन्वयः-अथ जगत आनंद दायकः साधु नायकः पथित पाथोधि धीर ध्वान किरां गिरं जगाद. ॥ ६८ ॥ अर्थ:-हवे जगतने आनंद आफ्नारा ते मुनिमहाराज उछळेला समुद्रसरखी गंभीर ध्वनिवाळो वाणी बोल्या के, ॥ ६८ ॥ दुःकर्मबन्धवंशोत्थः संमोहोध्धुरधूमभृत् । दक्षपक्षिगणद्वेष्यः समीपस्थात्मतापकः ॥ ६९॥ दुर्गरोगस्फुलिङ्गोग्रः कलहत्राकृतारवः । मिथ्याज्ञानमरुत्प्रेयः सर्वेषां शोषपोषकः ॥ ७० ॥ अशक्यस्त्यक्तुमत्यन्तं मिथ्यादृष्टिजडालसैः । मृतिज्वालाभिरुत्फुल्लान्मनोरथतरून्दहन् ॥ ७१ ॥ निरातङ्कं सदानन्दं पदं गन्तुं शुभेऽध्वनि । व्रते भवदवस्तावदेको हेतुर्ममाभवत् ॥ ७२ ॥ अन्वयः-दुःकर्म बंध वंश उत्थः, संमोह उध्धुर धुमभृत्, दक्ष पक्षि गण द्वेष्यः, समीपस्थ आत्म तापकः, ।। ६९ ॥ दुर्ग रोग | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy