SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार सान्वय चरित्रं भाषान्तर ॥१३८॥ ॥१३८॥ अन्वयः-सजनाः यदि संमार ग्रीष्म दुःख ऊर्मि धर्म संतापिताः, ततः धर्म अमृते सज मजनाः संतु. ।। ६३ ॥ अर्थः-उत्तम मनुष्यो जो संसाररूपी उनाळाना कष्टदायी मोजांओना तापथी तप्त थयेला होय, तो ते ओए धर्मरूपी अमृतनी अंदर स्नान करवू. ॥ ६३ ।। । क्षणेऽस्मिन्विस्मयस्मेरनयनो मुनिदर्शनात । सनत्कुमारः सद्भक्तिरुवाच रचिताञ्जलिः॥ ६४॥ ____ अन्वयः-अस्मिन् क्षणे मुनि दर्शनात् विस्मय स्मेर नयनः सद्भक्तिः सनत्कुमारः रचित अंजलिः उवाच. ॥ ६४ ॥ अर्थः-ते समये मुनिराजना दर्शनथी, आश्चर्यवडे विकस्वर चक्षुओवाळो, तथा उत्तम प्रकारनी भक्तिवाळो ( ते ) सनत्कुमार हाथ जोडीने कहेवा लाग्यो के, ॥ ६४ ॥ एवं यः स्तूयते धर्मः प्रभो युष्माभिरद्भुतः । देहिभिगेंहिभिः सोऽयं क्रियमाणो भवेन्न वा ॥ ६५॥ ____ अन्वयः-(हे) प्रभो ! यः अद्भुतः धर्मः युष्माभिः एवं स्तूयते, सः अयं गेहिभिः देहिभिः क्रियमाणः भवेत् वा न? ॥६५॥ अर्थ:-हे स्वामी ! जे अद्भुत धर्मनी आप आवी प्रशसा करो छो, ते आ धर्म गृहस्थ मनुष्योथी करी शकाय के नहिं ? ६५. भवेद्भव्यात्मनां धर्मः सर्वेषां विधिना कृतः । श्रुत्वेति श्रुतिपीयूषं मुनिवाचमुवाच सः ॥ ६६ ॥ ___ अन्वयः--विधिना कृतः धर्मः सर्वैपां भव्यात्मनां भवेत्, इति श्रुति पीयूष मुनिवारं श्रुत्वा सः उवाच. ।। ६६ ।। अर्थ:-विधिपूर्वक करेलो धर्म सर्व भव्यजीवोने होइ शके छे, एरीतनी कर्णोमां अमृत सरखी ते मुनिराजनी वाणी सांभळीने ते 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy