SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ।। १३७ ।। 2x 4x4 Jain Education International मुख्य रहस्यरूप उपदेश देवा लाग्या ॥ ५९ अर्थेषु श्लाघ्य धर्मो गुणेषु विनयो यथा । पुरुषस्तं विना व्यर्थः कायो जीवं विना यथा ॥ ६० ॥ अन्वयः - यथा गुणेषु विनयः, अर्थेषु धर्मः श्लाध्यते, यथा जीवं विना कायः, तं विना पुरुषः व्यर्थः ॥ ६० ॥ अर्थ:-जेम गुणोमां विनय, तेम पुरुषार्थोमां धर्म प्रशंसनीय छे, तथा जेम जीवविनानुं शरीर, तेम ते धर्मविनानो पुरुष नकामो छे. न वर्ण्यः सर्वरूपोऽपि विना धर्मं नृणां भवः । हृद्योऽप्यदेवः प्रासादः कोविदैर्न नमस्यते ॥ ६१ ॥ अन्वयः - सर्व रूपः अपि नृणां भवः धर्मे विना न वर्ण्यः, हृद्यः अपि अदेवः प्रासादः कोविदैः न नमस्यते ॥ ६१ ॥ अर्थः- सर्व सामग्रीवाळो होवा छतां पण मनुष्यभव धर्मविना प्रशंसवालायक नथी, ( केमके ) मनोहर होवा छतां पण देवविनाना मंदिरने विद्वानो नमता नथी. ॥ ६१ ॥ सुखं चिन्तितमल्पं यो दत्तेऽनल्पमचिन्तितम् । धर्मश्चिन्तामणिर्धते सोऽस्मच्चित्ते चमत्कृतिम् ॥ ६२ ॥ अन्वयः - यः चिंतितं अल्पं सुख, अचिंतितं अनल्पं दत्ते, सः चिंतामणिः धर्मः अस्मत्चित्ते चमत्कृतिं धत्ते ।। ६२ । अर्थः- जे धर्म चितवेलां खल्प सुखने, अणचितवेलां अत्यंत सुखरूपे आपे छे, ते चिंतामणिसरखो धर्म आपणा हृदयमां आ श्वर्य उपजावे छे. ।। ६२ ।। संसारग्रीष्मदुःखोर्मिधर्म संतापिता यदि । ततो धर्मामृते सन्तु सजनाः सजमज्जनाः ॥ ६३ ॥ For Private & Personal Use Only सान्वय भाषान्तर ॥ १३७॥ www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy