SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ।। १३६ ।। Jain Education International समं शृङ्गारसुन्दर्या शुद्धश्रद्धानुबन्धया । आनन्देन द्विधा सार्धं मुनिं नन्तुमगादसौ ॥ ५७॥ युग्मम्॥ अन्वयः - तत् एहि ? मुनिदर्शनात् अस्माकं पावित्र्यं देहि ? इति उक्त्वा मार्गगं आनंद दर्शितं नागं सत्कृत्य, ॥ ५६ ॥ असौ शुद्ध श्रद्धा अनुबंधया शृंगारसुंदर्या सनं द्विधा आनंदेन सार्धं मुनिं नंतुं अगात्. ॥ ५७ ॥ युग्मं || अर्थ :- माटे चाल ? अने ते मुनिराजना दर्शनथी अमोने पवित्र कर ? एम कहीने मार्गे जता, तथा ते आनंदे देखाडेला ते नागनो सत्कार करीने, ।। ५६ ।। ते सनत्कुमार निर्मल श्रद्धाना निश्चयवाळी शृंगारसुंदरीसहित बेरीते आनंदसाथे ते मुनिराजने बांदवा गयो. ॥ ५७ ॥ युग्मं ॥ मुनिनाथं नमस्कृत्य लब्धाशीर्वचनस्ततः । शक्ररोचिरलंचक्रे संसदः सपरिच्छदः ॥ ५८ ॥ अन्वयः - मुनिनाथं नमस्कृत्य ततः लब्ध आशीर्वचनः शक्ररोचिः सपरिच्छदः संसदः अलंचक्रे ।। ५८ ।। अर्थः- (त्यां ते) मुनिराजने वांदीने, तथा तेमना तरफथी आशीर्वचन मेळवीने इंद्रसरखा तेजवाळो ते सनत्कुमार परिवारसहित समाने शोभाववा लाग्यो ।। ५८ ।। अन्तःप्रसत्ति पीयूषं वर्षन्पर्षदि वीक्षणैः । तत्त्वार्थं मुख्यमाचख्यो तदा यतिपतिस्त्विति ॥ ५९ ॥ अन्वयः -वीक्षणैः पर्षदि अंतः प्रसत्ति पीयूषं वर्षन् यतिपतिः तदा इति मुख्यं तत्त्वार्थ आचख्यौ ॥ ५९ ॥ अर्थः- दृष्टिवडे करीने समानी अंदर ( पोताना ) हृदयनी कृपारूपी अमृतने वरसता एवा ते मुनिराज ते समये आवीरीतनो For Private & Personal Use Only +++ सान्वय भाषान्तर ।। १३६ ।। www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy