________________
सनत्कुमार
चरित्रं
।। १३६ ।।
Jain Education International
समं शृङ्गारसुन्दर्या शुद्धश्रद्धानुबन्धया । आनन्देन द्विधा सार्धं मुनिं नन्तुमगादसौ ॥ ५७॥ युग्मम्॥ अन्वयः - तत् एहि ? मुनिदर्शनात् अस्माकं पावित्र्यं देहि ? इति उक्त्वा मार्गगं आनंद दर्शितं नागं सत्कृत्य, ॥ ५६ ॥ असौ शुद्ध श्रद्धा अनुबंधया शृंगारसुंदर्या सनं द्विधा आनंदेन सार्धं मुनिं नंतुं अगात्. ॥ ५७ ॥ युग्मं ||
अर्थ :- माटे चाल ? अने ते मुनिराजना दर्शनथी अमोने पवित्र कर ? एम कहीने मार्गे जता, तथा ते आनंदे देखाडेला ते नागनो सत्कार करीने, ।। ५६ ।। ते सनत्कुमार निर्मल श्रद्धाना निश्चयवाळी शृंगारसुंदरीसहित बेरीते आनंदसाथे ते मुनिराजने बांदवा गयो. ॥ ५७ ॥ युग्मं ॥
मुनिनाथं नमस्कृत्य लब्धाशीर्वचनस्ततः । शक्ररोचिरलंचक्रे संसदः सपरिच्छदः ॥ ५८ ॥
अन्वयः - मुनिनाथं नमस्कृत्य ततः लब्ध आशीर्वचनः शक्ररोचिः सपरिच्छदः संसदः अलंचक्रे ।। ५८ ।।
अर्थः- (त्यां ते) मुनिराजने वांदीने, तथा तेमना तरफथी आशीर्वचन मेळवीने इंद्रसरखा तेजवाळो ते सनत्कुमार परिवारसहित समाने शोभाववा लाग्यो ।। ५८ ।।
अन्तःप्रसत्ति पीयूषं वर्षन्पर्षदि वीक्षणैः । तत्त्वार्थं मुख्यमाचख्यो तदा यतिपतिस्त्विति ॥ ५९ ॥
अन्वयः -वीक्षणैः पर्षदि अंतः प्रसत्ति पीयूषं वर्षन् यतिपतिः तदा इति मुख्यं तत्त्वार्थ आचख्यौ ॥ ५९ ॥ अर्थः- दृष्टिवडे करीने समानी अंदर ( पोताना ) हृदयनी कृपारूपी अमृतने वरसता एवा ते मुनिराज ते समये आवीरीतनो
For Private & Personal Use Only
+++
सान्वय
भाषान्तर
।। १३६ ।।
www.jainelibrary.org