________________
सान्वय
सनत्कुमार। चरित्रं
भाषान्तर
॥१३५॥
REPRECATEGORY
अन्वयः-एवं उक्त्वा तमिन् गते सुंदर आननः भूत सद्भावः भूपभूः आनंदं प्रागल्भीगम अभ्यधात्. ।। ५३ ।। अर्थः-एम कहीने ते माणसना गयाबाद सुंदर मुखबाळा, तथा उत्तम भावनी उत्पत्तिवाळा (ते) सनत्कुमार ( ते ) आनंद श्रावकमते उत्साहना उभरापूर्वक कहेचा लाग्या के, ॥ ५३ ।। ईदृग्लोकोत्तरः पूर्वं न मया मान्त्रिकः श्रुतः। आगमार्थ इवोन्निद्रस्तन्द्रामुद्रितचेतसा ॥ २४ ॥
अन्वयः-तन्द्रा मुद्रित चेतसा उन्निद्रः आगम अर्थः इव ईदृग लोकोत्तरः मांत्रिकः मया पूर्व श्रुतः न, ॥ ५५ ॥ अर्थः-आळसथी संकोचायेला हृदयवडे करीने जेम आगमोनो अर्थ ( न सांभळी शकाय ) तेम आवा लोकोत्तर मंत्रवादीने में | पूर्वे सांभळयो (पण) नथी. ॥ ४ ॥
धन्यस्त्वं सिद्धवाक्योऽसि विवेकिन्येन वर्णितः। अलक्ष्योऽर्थः क्षणात्साक्षादेवं मे दर्शयिष्यते ॥ ५५ ॥ ___ अन्वयः-(हे) विवेकिन् ! स्वं सिद्धवाक्यः धन्यः असि, येन वर्णितः अलक्ष्यः अर्थः एवं क्षणात साक्षात् मे दर्शयिष्यते ५५.
अर्थः-हे विवेकी! ( खरेखर ) तुं वचनसिद्धिवाळो धन्यवादने पात्र छो, के जेणे कहेलो अगम्य अर्थ आरीते तुरतज साक्षात् मने देखाडी आप्यो. ।। ५५ ।। । तदेहि देहि पावित्र्यमम्माकं मुनिदर्शनात् । इत्युक्त्वा मार्गगं नागं सत्कृत्यानन्ददर्शितम् ॥ ५६ ॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org