SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सान्वय भाषान्तर सनत्कुमारता अर्थः-आ विषरहित केम थयो ? आवो (सुगंधी) वायु क्याथी आव्यो ? एम त्यां शोकरहित थयेला लोकोमा ते बखते ह पंथी वार्तालाप थवा लाग्यो. ॥ ४६॥ चरित्रं यावद्विक्षिप्यते दक्षैर्दिक्षु चक्षुरितस्ततः । तावद्भावभरोद्भासिसभागर्भविभूषणः ॥ ४७ ॥ ॥१३॥ देवनिर्मितनिष्काब्जरत्नसिंहासनासनः । दृष्टो धर्म दिशन्दूरादवनीपावनो मुनिः ॥४८॥ युग्मम् ॥ अन्वयः---यावत् दक्षैः दिक्षु इतस्ततः चक्षुः विक्षिप्यते, तावत् भाव भर उद्भासि सभा गर्भ विभूषणः, ॥४७॥ देव निर्मितव | निष्क अब्ज रत्न सिंहासन आसनः, अवनी पावनः मुनिः दूरात् धर्म दिशन् दृष्टः ॥ ४८ ॥ युग्मं ॥ अर्थः-(पछी ) जेवामां चतुरलोकोए दिशाओतरफ आमतेम नजर करी, तेवामा शुभ भावना समूहथी तेजस्वी थयेली सभानी अंदर अलंकारसरखा, ॥ ४७ ॥ तथा देवोए रचेला सुवर्णकमलपर रत्नना सिंहासनपर बेठेला, अने पृथ्वीने पवित्र करनारा (कोइक) मुनिने दुरथी धर्मनो उपदेश देता जोया. ॥ ४८ ।। युग्मं ।। अहो महामुनिस्पर्शमाहात्म्यामोदमेदुरः । नागस्यास्य बभूवैष विषदोषहरो मरुत् ॥ ४९॥ इत्याकाशगिरं वारंवारं श्रुत्वा जनो मुदा । अगानागं पुरस्कृत्य कृत्यविद्वन्दितुं मुनिम् ॥५०॥ युग्मम्॥ अन्वयः-अहो ! महामुनि स्पर्श माहात्म्य आमोद मेदुरः एषः मरुत् अस्य नागस्य विष दोष हरः वभ. ॥ ४० ॥ इति | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy