________________
सान्वय
भाषान्तर
सनत्कुमारता अर्थः-आ विषरहित केम थयो ? आवो (सुगंधी) वायु क्याथी आव्यो ? एम त्यां शोकरहित थयेला लोकोमा ते बखते ह
पंथी वार्तालाप थवा लाग्यो. ॥ ४६॥ चरित्रं
यावद्विक्षिप्यते दक्षैर्दिक्षु चक्षुरितस्ततः । तावद्भावभरोद्भासिसभागर्भविभूषणः ॥ ४७ ॥ ॥१३॥
देवनिर्मितनिष्काब्जरत्नसिंहासनासनः । दृष्टो धर्म दिशन्दूरादवनीपावनो मुनिः ॥४८॥ युग्मम् ॥
अन्वयः---यावत् दक्षैः दिक्षु इतस्ततः चक्षुः विक्षिप्यते, तावत् भाव भर उद्भासि सभा गर्भ विभूषणः, ॥४७॥ देव निर्मितव | निष्क अब्ज रत्न सिंहासन आसनः, अवनी पावनः मुनिः दूरात् धर्म दिशन् दृष्टः ॥ ४८ ॥ युग्मं ॥
अर्थः-(पछी ) जेवामां चतुरलोकोए दिशाओतरफ आमतेम नजर करी, तेवामा शुभ भावना समूहथी तेजस्वी थयेली सभानी अंदर अलंकारसरखा, ॥ ४७ ॥ तथा देवोए रचेला सुवर्णकमलपर रत्नना सिंहासनपर बेठेला, अने पृथ्वीने पवित्र करनारा (कोइक) मुनिने दुरथी धर्मनो उपदेश देता जोया. ॥ ४८ ।। युग्मं ।।
अहो महामुनिस्पर्शमाहात्म्यामोदमेदुरः । नागस्यास्य बभूवैष विषदोषहरो मरुत् ॥ ४९॥ इत्याकाशगिरं वारंवारं श्रुत्वा जनो मुदा । अगानागं पुरस्कृत्य कृत्यविद्वन्दितुं मुनिम् ॥५०॥ युग्मम्॥
अन्वयः-अहो ! महामुनि स्पर्श माहात्म्य आमोद मेदुरः एषः मरुत् अस्य नागस्य विष दोष हरः वभ. ॥ ४० ॥ इति |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org