SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ।। १३२ ।। जन २% Jain Education International अन्वयः -- एतत् किं ? इति भूभर्तृ भुवा पृष्टः पुरः पथि कथित् पुरुषः त्वरं त्यक्त्वा अपरुष अक्षरे: जगौ ॥ ४३ ॥ अर्थः- आ ते शुं छे ? एम ते राजकुमारे पूछ्वाथी आगळ मार्गे ( चालता ) कोइक पुरुषे उतावळ तजीने कोमल वचनोवडे ( तेने) कथं के, ॥ ४३ ॥ ग्रामेऽत्र नागनामा मे बन्धुर्विषधरान्मृतः । विशञ्श्मशानमुत्तस्थौ तरसा शिविकान्तरात् ॥ ४४ ॥ अन्वयः - अत्र ग्रामे मे नागनामा बंधुः विषधरात् मृतः, श्मशानं विशन तरसा शिविकांतरात् उत्तस्थौ ॥ ४४ ॥ अर्थः- आ गाममां मारो नागनामनो भाइ सर्पना दंशथी मृत्यु पाम्यो हतो, ( परंतु ) श्मशानमां जतां ते तुरत ठांठडीमांथी उभो थयो ॥ ४४ ॥ तदैव दैवतो मर्त्यलोका संभवसौरभः । उल्ललास कृतोच्छ्वासनासारखायः सदागतिः ॥ ४५ ॥ अन्वयः - दैवतः तदैव मर्त्य लोक असंभव सौरभः कृत उच्छ्वास नासा आस्वाद्यः सदागतिः उल्ललास. ॥ ४५ ॥ अर्थ :- (वळी) दैवयोगे तेज समये ( आ ) मनुष्यलोकमां असंभवित सुगंधिवाळो, तथा श्वासोश्वासथी नासीकाने गमे एवो वायु वावा लाग्यो. ॥ ४५ ॥ किमेष निर्विषः कौतस्कुतो वायुरसाविति । संलापः समभूत्तत्राशोके लोके तदा मुदा ॥ ४६ ॥ अन्वयः - एषः निर्विषः किं ? असौं वायुः कौतस्कुतः ? इति तत्र अशोके लोके तदा मुदा संलापः समभूत् ॥ ४६ ॥ For Private & Personal Use Only सान्वय भाषान्तर ॥ १३२ ॥ www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy