________________
सनत्कुमार
चरित्रं
।।१३१।।
Jain Education International
यस्य शुद्ध तपोध्यानैः सिद्धलब्धेः प्रभावतः । विषदोषा विलीयन्ते सैष लोकोत्तरः परम् ॥ ४० ॥ अन्वयः - परं शुद्ध तपः ध्यानैः सिद्ध लब्धेः यस्य प्रभावतः विषदोषाः विलीयं ते स एषः लोकोत्तरः ॥ ४० ॥ अर्थः- परंतु शुद्ध तप अने ध्यानवडे जेने लब्धिओ मळी छे, अने तेना प्रभावथी विषना दोषो जे नष्ट थाय छे, ते "लोकोत्तर " मांत्रिक कहेवाय छे. ॥ ४० ॥
किशोऽपि दृश्योऽस्ति स्वस्तिदः क्वापि कोऽप्यहो । इति जल्पति भृपालभवे साश्चर्यचेतसि ॥ ४१ ॥ हर्षकोलाहलः कोऽपि शोककोकनिशाकरः । तूर्यवर्यरवोद्दामो दूरादाविरभृन्महान् ॥ ४२ ॥ युग्मम् ॥
अहो ! किं ईदृशः अपि स्वस्तिदः कः अपि क अपि दृश्यः अस्ति ? इति स आश्चर्य चेतसि भूपाल भवे जल्पति ॥४१॥ शोक कोक निशाकरः, तू वर्य रव उद्दामः कः अपि महान् हर्ष कोलाहलः दूरात् आविरभूत्. ॥ ४२ ॥ युग्मं || अर्थः- अहो ! शुं एवो पण कल्याणकारी कोड़ मंत्रवादी क्यांयें जोवामां आवे छे ? एम मनमां आश्चर्य पामेलो ते राजकुमार ( जेवामां ) बोले छे, ॥ ४१ ॥ तवामां शोकरूपी कोकपक्षीने चंद्रसरखो, वाजिबोना मनोहर शब्दोथी विस्तार पामेलो कोइक महान् आनंदनो कोलाहल दूरथी प्रगट थयो । ४२ ॥ युग्मं ||
किमेतदिति भूभर्तृभुवा पृष्टः पुरः पथि । त्वरां त्यक्त्वा जगौ कश्चित्पुरुषोऽपरुषाक्षरैः ॥ ४३ ॥
For Private & Personal Use Only
শশ
सान्वय
भाषान्तर
॥ १३१ ॥
www.jainelibrary.org