________________
सनत्कुमार
चरित्र
112 11
Jain Education International
वदन्तमिति दिग्दन्तिदन्तद्युतिमतिः स तम् । उवाच रचितानन्दमानन्दं नृपनंदनः ॥ ३७ ॥
अन्वयः - इति वदतं रचित आनंद तं आनंद, दिग् दंति दंत श्रुति मतिः सः नृप नंदनः उवाच ॥ ३७ ॥
अर्थ :- एरीते बोलता, तथा उपजावेल छे आनंद जेणे, एवा ते आनंद श्रावकने दिगृहस्तिना दांतोनी कांतिसरखी / उज्ज्वल ) बुद्धिवाळा ते राजकुमारे कांके ॥ ३७ ॥
त्वया लोकोत्तरः कोऽयं कलाकुशल कीर्त्यते । मन्त्रिको ऽत्रेति धात्रीशपुत्रप्रश्नेऽभ्यधादसौ ॥ ३८ ॥
अन्वयः - (हे) कला कुशल ! त्वया अत्र लोकोत्तरः मांत्रिकः कीर्त्यते, अयं कः ? इति धात्री ईश पुत्र प्रश्ने असौ अभ्यधात्. अर्थ:- (हे) कला प्रवीण आनंद ! तें अहीं (जे) लोकोत्तर मंत्रवादीनी सूचना करी, ते कोण (कहेवाय १) एम ते राजपुत्र सनत्कुमारे प्रश्न पूछवाथी ते आनंद कहेवा लाग्यो के, ॥ ३८ ॥
मन्त्रिको लोकसामान्यः सतां मान्यः स मन्यते । विषाणामौषधैर्मन्त्रैर्यश्चिकित्सां चिकीर्षति ॥ ३९॥
अन्वयः --य: विषाणां औषधैः मंत्रः चिकित्सां चिकिपति, सः सतां मान्यः लोक सामान्यः मांत्रिकः मन्यते ॥ ३९ ॥ अर्थः- जे कोइ विषोना संबंधमां औषधौ तथा मंत्रोवडे उपाय करवाने इच्छे छे ते सज्जनोने माननीक " लोकसामान्य " मंत्रवादी कहेवाय छे. ॥ ३९ ॥
For Private & Personal Use Only
ॐ
सान्वय
भाषान्तर
॥ १३० ॥
www.jainelibrary.org