SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ॥१२७॥ 66 Jain Education International मया पुनरमायेभ्यस्तत्त्वज्ञेभ्यः कथान्तरे । गुरुभ्य इति सर्वज्ञशासने विश्रुतं श्रुतम् ॥ २६ ॥ अन्वयः - पुनः अमायेभ्यः तत्वज्ञेभ्यः गुरुभ्यः कथांतरे मया इति श्रुतं सर्वज्ञ शासने विश्रुतं ।। २६ ।। अर्थ :--- वळी कपटरहित, अने तत्वोने जाणनारा, एवा गुरुमहाराजपासेथी व्याख्याननी अंदर में नीचे जणाव्यामुजब सांभळयं छे, (तथा ते वृत्तांत) जैनशासनमां प्रख्यात छे. ।। २६ ।। तिथयः पञ्चमी नवमिका तथा । चतुर्दश्यप्यमावास्याहिना दष्टस्य मृत्युदा ॥ २७ ॥ अन्वयः - अहिना दष्टस्य पंचमी, पष्ठी, अष्टमी, नवमिका, तथा चतुर्दशी, अमावास्या अपि तिथयः मृत्युदा ॥ २७ ॥ अर्थः- सर्प दंशेला माणसमाटे पांचम, छठ, आठम, नोम, तथा चौदस अने अमास, एटली तिथिओ मृत्यु आपनारी छे ||२७|| दष्टस्य मृतये वारा भानुभौमशनैश्चराः । प्रातः संध्यास्तसंध्या च संक्रान्तिसमयस्तथा ॥ २८ ॥ अन्वयः - दष्टस्य भानु भौम शनैश्वराः वाराः प्रातः संध्या च अस्तसंध्या, तथा संक्रांति समयः मृतये ।। २८ ।। अर्थ :- (वळी) सर्प दंशेला माणसने रवि, मंगल अने शनिवार, प्रभातकाळती संध्या, तथा सूर्यास्तकाळनी संध्या, अने संक्रां तिनो काळ, मृत्यु करनारा छे. ॥ २८ ॥ भरणी कृत्तिकाश्लेषा विशाखा मूलमश्विनी । रोहिण्यार्द्रा मघा पूर्वात्रयं दष्टस्य मृत्यवे ॥ २९ ॥ अन्वयः - भरणी, कृत्तिका, अश्लेषा, विशाखा, मूलं, अश्विनी, रोहिणी, आर्द्रा, मघा, पूर्वात्रयं दुष्टस्य मृत्यवे ।। २९ ।। For Private & Personal Use Only सान्वय भाषान्तर ॥। १२७ ।। www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy