________________
सनत्कुमार 8 चरित्रं
भाषान्तर
॥१२६॥
अन्वयः --अस्य मृत्यु योगः न अस्ति, इति यत् मया प्रस्तुतं उक्तं, तत्र (हे) धात्रीपतेः पुत्र ! कारणं समाकर्णय ? ।। २२ ॥ || सान्वय अर्थ:-"आ माणसने मृत्युनो योग नथी' एम जे में चालु प्रसंगमाटे कयु, तेना संबंधमां हे राजपुत्र ! (तुं) कारण सांभळ ?
नन्दिग्रामेऽस्ति सारङ्गनामा ग्रामाग्रणीरिह । कौटुम्बिकोऽम्बिकासंज्ञभार्यावर्यगृहस्थितिः ॥ २३ ॥ ___ अन्वयः-इह नंदिग्रामे अविका संज्ञ भार्या वर्य गृह स्थितिः, ग्राम अग्रणीः सारंगनामा कौटुंबिकः अस्ति. ॥ २३ ॥
॥१२६॥ अर्थः-आ नंदिगाममा अविकानामनी स्त्रीवडे उत्तम प्रकारनी घरनी स्थितिवाळो, तथा गाममा अग्नेसर सारंगनामे (एक) कौ. टुंबिक ( कणवी) वसे छे. ॥ २३ ॥
तज्जन्मा नागनामासीत्संध्यायां ह्यस्तने दिने । अयं पुष्पोच्चयं तन्वन्दष्टो दृष्टाहिना वने ॥ २४ ॥ ___ अन्वयः-नागनामा तजन्मा आसीत्, ह्यस्त ने दिने संध्यायां नने पुष्पोच्चयं तन्वन् अयं दुष्ट अहिना दष्ट'. ।। २४ ।। अर्थः-नागनामे तेनो पुत्र हतो, गइ काले संध्या समये वनमा पुष्पो एकठां करता थकां तेने दुष्ट सर्प दंश मार्यो. ॥ २४ ॥ ततो विषभिषग्वृन्दैरमन्दैर्मन्त्रसंमदैः । पाल्यमानोऽप्ययं प्राप दोर्षस्वापवशां दशाम् ॥२५॥
अन्वयः-ततः अमंदैः, मन्त्र संमदः, विए भिषग् वृन्दः पाल्यमानः अपि अयं दीर्घ स्वाप वशां दशा प्राप. ॥ २५ ॥ अर्थः-पछी हुशीयार मंत्रवादीओए, तथा विपनो उपाय जाणनारा वैद्योना समूहोए ( तेनी ) सारवार कर्या छतां पण ते दी. घनिद्रारूप मृत्युनी दशाने प्राप्त थयो. ॥ २५ ॥
PRAKASONICRORICARRIES
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org