SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार सान्वय चरित्रं भाषान्तर ॥१२५॥ ।।१२५॥ ESSASASARAN । ततोऽहमद्य मध्याह्ने पूजां कृत्वा जिनेशितुः । आगां ग्रामजनाचारे पश्चाद्गतिरतोऽभवम ॥ १९॥ अन्वयः-ततः अद्य अहं मध्याह्ने जिनेशितुः पूजां कृत्वा आगां, अतः ग्राम जन आचारे पश्चाद् गतिः अभवं. ॥ १९ ॥ अर्थः-तेथी आजे हु मध्याह्नकाळे जिनेश्वर प्रभुनी पूजा करीने आव्यो, अने तेथी गामना (आ) लोकाचारमा हुं पाछळ रही गयो. ॥ १९ ॥ कोऽपि कुत्रापि केनापि संवन्धेन स्वकर्मतः । अभृद्भवाननंतान्ने भ्रमतः शमतस्करान् ॥ २० ॥ अतः कस्य विपन्नस्य शोकं कुर्वे कृतेऽत्र वा । किं भवेत्तन्न शोकोऽयमस्तोकोऽपि दुनोति माम् ॥२१॥ अन्वयः-स्व कर्मतः शम तस्करान् अनंतान भवान् भ्रमतः कः अपि, कुत्र अपि, केन अपि संबंधेन मे अभूत् ।।२०।। अतः कस्य विपन्नस्य शोकं कुर्वे ? वा अत्र कृते कि भवेत्, तत् अयं अस्तोकः अपि शोकः मां न दुनोति. ॥ २१ ॥ युग्मं ।। | अर्थः-पोताना कर्मथी शांतिने लुटनारा एवा अनंता भवोमां भमतायका कोइक, क्यांक, कोइ पण संबंधी मारो (कुटुंबी) थ. येलो छे, ॥ २० ॥ माटे कया मृत्यु पामेलानो (हुं ) शोक करूं ? अथवा ते शोक करवाथी (पण) गु थाय ? माटे आ घणा शो. कनो बनाव पण मने खेद पमाडतो नथी. ।। २१ ।। युग्मं ।। मृत्युयोगोऽस्य नास्तीति यदुक्तं प्रस्तुतं मया । तत्र धात्रीपतेः पुत्र समाकर्णय कारणम् ॥ २२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy