________________
सनत्कुमार
चरित्रं
॥ १२४ ॥
Jain Education International
किं चैकादशप्रतिमाभृते भिक्षां हि देहि मे । इत्युक्त्या विचरत्यात्मजातौ सैकादशी भवेत् ॥ १६ ॥ अन्वयः—तु यत्र एकादश मासान् लुंचितः अथवा मुंडितः, रजोहरण संयुक्तः, पतद् ग्रह परिग्रहः ।। १५ ।। किं च एकादश प्रतिमाभृते मे भिक्षां देहि ? इति उक्त्या आत्मजातौ विचरति सा एकादशी भवेत् ॥ १६ ॥ युग्मं ॥ अर्थः- वळी जेमां अग्यार माससुधी लोच करेलो अथवा मुंडित थयेलो, रजोहरण तथा पात्रयुक्त थइने, || १५ || अग्यारमी प्रतिमा धरनारा, एवा मने मिक्षा आपो ? एम कही पोतानी ज्ञातिमां जे विचरे, तेवी क्रियावाळी अग्यारमी प्रतिमा थाय. |१६| तदेतासु सम्यक्त्वा व्रताति प्रपालयन् । अधुना वहमानोऽस्मि दर्शनप्रतिमामहम् ॥ १७ ॥
अन्वयः -- तत् ससम्यक्त्व अणुव्रतानि प्रपालयन् अहं अधुना एतासु दर्शन प्रतिमां वहमानः अस्मि ॥ १७ ॥ अर्थः- माटे समकीत सहित अणुव्रतो पालतो एवो हुं, हालमां ते ओमानी (पहेली) दर्शनप्रतिमाने बहन करूं कुं. ।। १७ ।। तत्र प्रभातमध्याहूने सायं कालत्रये जिनः । पूज्यते त्रिजगत्पूज्यो यावन्मासं यथाविधि ॥ १८ ॥ अन्वयः - तंत्र प्रभात मध्याहूने सायं कालत्रये त्रिजगत् पूज्यः जिनः मासं यावत् यथाविधि पूज्यते ।। १८ ।। अर्थ:- तेनी अंदर प्रभाते, मध्याह्नकाळे तथा संध्याकाळे, एम ऋण वखत, त्रणे जगतने पूजनीक एवा जिनेश्वरमभुने एक माससुधी विधिपूर्वक पूजामां आवे छे. ।। १८ ।।
For Private & Personal Use Only
सान्वय
भाषान्तर
॥ १२४ ॥
www.jainelibrary.org