________________
सनत्कुमार
सान्वय
-ৰে
चरित्रं
भाषान्तर
॥१२॥
॥१२३॥
-কে
पूवोंदितविधेः षष्टी षण्मासैब्रह्मचारिणः । सप्तमी सप्तभिर्मासैः सचित्तं त्यजतोऽखिलम् ॥ १२ ॥ ___ अन्वयः-पूर्व उदित विधेः षट् मासैः ब्रह्मचारिणः षष्ठी, अखिलं सचित्तं त्यजतः सप्तभिः मासैः सप्तमी. ॥ १२॥
अर्थः-पूर्वे कहेली (सर्व) विधि सहित छ मासमुधी ब्रह्मचारी रहेवाथी छठ्ठी प्रतिमा थाय छे. तथा सघळू सचित्त तजवाथी | सात मासे सातमी प्रतिमा थाय छे. । १२ ॥ त्यक्ते खयं समारम्भे मासैरष्टभिरष्टमो। नवमी नवभिर्मासैरनारम्भे परैरपि ॥१३॥
अन्वयः--स्वयं समारंभे त्यक्ते अष्टभिः मासैः अष्टमी, परैः अपि अनारंभे नवभिः मासैः नवमी. ॥ १३॥ अर्थः-पोते आरंभ तजवाथी आठ मासे आठमी, अने वीजा मारफते पण आरंभ न कराववाथी नब मासे नवमी प्रतिमा थाय छे. यत्रोद्दिष्टकृताहारत्यागी मुक्तधनः शिखी। मुण्डीव जायते श्राद्धो दश मासान्दशम्यसौ ॥ १४ ॥ ___ अन्वयः-यत्र उद्दिष्ट कृत आहार त्यागी, मुक्त धनः, शिखी, मुंडी इव श्राद्धः दश मासान् जायते, असौ दशमी. ॥ १४ ॥ अर्थः-जेनी अंदर पोतामाटे करेलां भोजननो त्याग करे, द्रव्यने तजी दे, तथा ( मस्तकपर) फक्त शिखा राखीने मुंडित थइ श्रावक दश मासमुधी ए मुजब रहे, तेने दशमी प्रतिमा जाणवी. ॥ १४ ॥ । यत्रैकादश मासांस्तु लुश्चितो मुण्डितोऽथवा । रजोहरणसंयुक्तः पतगृहपरिग्रहः ॥ १५॥
-কে
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org