SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार । चरित्रं ॥१२१॥ PORIESARIGANGANA अर्थः-" आनंद " एवा नामनो हुँ (जैन) धर्ममांज आनंद माननारो आ नंदिग्रामनो रहेवासी छु, तथा वस्तुओनो व्यापारी छ.गट। सान्वय गृहिब्रतानि सम्यक्त्वमूलानि प्रतिपालयन् । वहिष्ये प्रतिमास्तास्तु भवन्त्येकादशेत्यमूः ॥ ५॥ भाषान्तर अन्वयः-सम्यक्त्व मूलानि गृहि व्रतानि पालयन् प्रतिमाः वहिष्ये, तु ताः अमूः एकादश भवंति. ॥ ५ ॥ अर्थः-समकीत छे मूल जेओन एवो गृहस्थसंबंधी (बार) व्रतोने पालु छ, तथा प्रतिमाओ वहन करवानो छ, अने ते प्रतिमा 1 ॥१२१॥ ओ नीचे जणाच्या मुजब अग्यार प्रकारनी छे. ।। ५ ॥ सम्यक्त्वे निरतीचारस्त्रिकालं पूजयेजिनम् । मासं यावदगृही सा स्यादर्शनप्रतिमादिमा ॥६॥ ___अन्वयः-सम्यक्त्वे निरतीचारः गृही त्रिकालं मासं यावत् जिन पूजयेत् , सा आदिमा दर्शन प्रतिमा स्यात् . ॥ ६॥ अर्थः समकीतमा अतीचार लगाड्या विना गृहस्थी त्रणे काल एक मासमुधी जिनपूजा करे, ते पेहेली “दर्शनप्रतिमा" कहेवाय. स्याद् व्रतप्रतिमा शुद्धाणुव्रतानि वितन्वतः । मासद्वयेन प्राच्योक्तक्रियायुक्तस्य गेहिनः ॥७॥ ___ अन्वयः-मास द्वयेन पाच्य उक्तस्य क्रिया युक्तस्य गेहिनः शुद्ध अणुव्रतानि वितन्वत : व्रतप्रतिमा स्यात् ॥ ७॥ अर्थ:---- माससुधी पूर्वे कहेली क्रियावडे युक्त थयेला गृहस्थीने शुद्ध अणुव्रतो पालतांथकां बीजी "व्रत प्रतिमा" थाय छे. ७ सामायिकप्रतिमा सा यत्र सामायिकं गृही। द्विसंध्यं सेवते मासत्रयं पूर्वक्रियान्वितः ॥८॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy