________________
सनत्कुमार
।
चरित्रं
॥१२१॥
PORIESARIGANGANA
अर्थः-" आनंद " एवा नामनो हुँ (जैन) धर्ममांज आनंद माननारो आ नंदिग्रामनो रहेवासी छु, तथा वस्तुओनो व्यापारी छ.गट। सान्वय गृहिब्रतानि सम्यक्त्वमूलानि प्रतिपालयन् । वहिष्ये प्रतिमास्तास्तु भवन्त्येकादशेत्यमूः ॥ ५॥
भाषान्तर अन्वयः-सम्यक्त्व मूलानि गृहि व्रतानि पालयन् प्रतिमाः वहिष्ये, तु ताः अमूः एकादश भवंति. ॥ ५ ॥ अर्थः-समकीत छे मूल जेओन एवो गृहस्थसंबंधी (बार) व्रतोने पालु छ, तथा प्रतिमाओ वहन करवानो छ, अने ते प्रतिमा
1 ॥१२१॥ ओ नीचे जणाच्या मुजब अग्यार प्रकारनी छे. ।। ५ ॥
सम्यक्त्वे निरतीचारस्त्रिकालं पूजयेजिनम् । मासं यावदगृही सा स्यादर्शनप्रतिमादिमा ॥६॥ ___अन्वयः-सम्यक्त्वे निरतीचारः गृही त्रिकालं मासं यावत् जिन पूजयेत् , सा आदिमा दर्शन प्रतिमा स्यात् . ॥ ६॥ अर्थः समकीतमा अतीचार लगाड्या विना गृहस्थी त्रणे काल एक मासमुधी जिनपूजा करे, ते पेहेली “दर्शनप्रतिमा" कहेवाय. स्याद् व्रतप्रतिमा शुद्धाणुव्रतानि वितन्वतः । मासद्वयेन प्राच्योक्तक्रियायुक्तस्य गेहिनः ॥७॥ ___ अन्वयः-मास द्वयेन पाच्य उक्तस्य क्रिया युक्तस्य गेहिनः शुद्ध अणुव्रतानि वितन्वत : व्रतप्रतिमा स्यात् ॥ ७॥ अर्थ:---- माससुधी पूर्वे कहेली क्रियावडे युक्त थयेला गृहस्थीने शुद्ध अणुव्रतो पालतांथकां बीजी "व्रत प्रतिमा" थाय छे. ७ सामायिकप्रतिमा सा यत्र सामायिकं गृही। द्विसंध्यं सेवते मासत्रयं पूर्वक्रियान्वितः ॥८॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org