________________
सनत्कुमार
चरित्रं
।। ११९ ।।
06
Jain Education International
तस्मिकिंचिदतिक्रान्ते शोकानुत्पत्तिसत्तमम् । मृत्युयोगोऽस्य नास्त्येवेति ब्रुवन्तं सहानुगैः ॥ ९८ ॥ शान्ताकृतिगतिस्वान्तं प्रत्यासत्तिचरं नरम् । स्वयमेव कृताव्हानं पप्रच्छेति नृपाङ्गभूः ॥ ९९ ॥ युग्मम् ॥ अन्वयः - तस्मिन् किंचित् अतिक्रांते, शोक अनुत्पत्ति सत्तमं अस्य मृत्यु योगः न अस्ति एव इति अनुगैः सह ब्रुतं, ॥ ९८ ॥ शांत आकृति गति स्वांत, प्रत्यासत्ति चरं नरं स्वयं एव कृत आह्वानं नृपांगभूः इति पप्रच्छ ॥ ९९ ॥ युग्मं ॥ अर्थ:- ते मृतक कईक आगळ निकळी गयावाद, शोकनी उत्पत्तिविनाना, तथा “आ माणसने मृत्युनो योगज होतो " एम पाछळ आवता मनुष्योसाथै वातो करता ॥ ९८ ॥ शांत आकार, गमन तथा हृदयवाळा, एवा नजीकमां चालता ( कोइ एक ) माणसाने पोतेज बोलावीने ते सनत्कुमारे नीचे मुजब पूछ के ||१९|| युग्मं ||
ग्रामवास्यपि किं पश्चात्त्वमागाः किं शुचोज्झितः । मृत्युयोगोऽस्य नास्तीति किमेमिर्भाष्यतेऽनुगैः ॥४००॥ अन्वयः - त्वं ग्राम वासी अपि पश्चात् किं आगाः ? शुचा उज्झितः किं ? " अस्य मृत्यु योगः नास्ति " इति एभिः अनुगैः किं भाष्यते १ ||४०० ॥
अर्थ:- तुं ( आ ) गामनो रहीश छतां पाछळथी केम आव्यो ? ( वळी ) तुं शोकधी रहित केम छो ? (तेमज ) "आने मृत्युनो योग होतो " एम आ पाछळ चालनाराओसाथे केम वातो करे छे ? ||४८०॥
अथ ध्रुवं धराधीशसुतः कोऽपि गुणैः स्तुतः । अर्होऽयमर्हद्भक्तानां वार्तानामिति सोऽवदत् ॥ १ ॥
For Private & Personal Use Only
66
सान्वय
भाषान्तर
॥ ११९ ॥
www.jainelibrary.org