________________
सान्वय
भाषान्तर
।।११७॥
सानत्कुमरला रे दैव किमकाण्डेऽपि सममस्मन्मनोरथैः । अमुं संहरसीत्युच्चैः पूत्कारैः स्वजनैवतम् ॥ ९१ ॥ चरित्रं
___ अन्वयः-रे ! दैव ! अस्मद् मनोरथैः समं अमुं अकांडे अपि किं संहरसि ? इति उच्चैः पूत्कारैः स्वजनैः वृतं ॥ ९१ ।।
अर्थः-अरे दैव! अमारामनोरथोसहित आने अकाळेज तुं केम हरी जाय छे ? एम म्होटेथी पोकार करता स्वजनोवडे घेरायेला, ॥११७||
करिष्ये कस्य मङ्गल्यं हा हतास्मि हतास्मि हा । एवं विलापान्कुर्वन्त्या स्वस्रा साचदृशान्वितम् ॥१२॥ __ अन्वयः-हा! हा! हता अस्मि! हता अस्मि ! कस्य मंगल्यं करिष्ये ? एवं विलापान् कुर्वत्या, साश्रु दृशा, स्वस्रा अन्वितं. अर्थः-अरे! अरे! (हु तो ) मरी गइ ! मरी गइ ! (हवे) कोनुं मंगल करीश ? एम विलापो करती, तथा आंसुयुक्त आंखोवाळी बेहेनवाळा. ।। ५२ ॥
रे कठोर न किं यासि हृदय त्वं सहस्रधा । इत्युरस्ताडयन्तीभिर्वन्धुस्त्रीभिर्गुरुकृतम् ॥ ९३॥ ___ अन्धयः-रे! कठोर हृदय ! त्वं सहस्रधा किं न यासि ? इति उरः ताडयंतीभिः बंधु स्त्रीभिः गुरुकृतं. ॥ ९३ ॥ अर्थः-अरे कठोर हृदय ! तुं हजारोगमे टुकडारूप केम नथी थइ जनुं ? एम छाती कूटती भाइनी स्वीओ वडे म्होटाइ अपाता, ॥ |
हा वत्स देहि मे वाचं मुखं हा वत्स दर्शय । एवं लपन्त्या मुर्छन्त्या मुहुर्मात्रानुधावितम् ॥ ९४ ॥ ___अन्वयः-हा! वत्स ! मे वाचं देहि ! हा! वत्स! मुखं दर्शय? एवं लपंत्या, मुहुः मृछत्या मात्रा अनुधारितं. ॥ ९४ ॥ अर्थः-अरे ! पुत्र ! मने वचन आप? अरे ! वत्स ! (तारूं) मुख देखाड ? एम विलाप करती, तथा वारंवार मूर्छित थती, एवी 3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org