________________
सानत्कुमर
चरित्रं
॥ ११६ ॥
Jain Education International
वाजित्रनो नाद सांभळ्यो ॥ ८७ ॥ युग्मं ॥
किमेतदिति दुःखार्तेस्त्यक्तभोजनभाजनैः । परिवारजनैरूर्ध्वकृते जवनिकाञ्चले ॥ ८८ ॥
हा स्वगोत्रगृहस्तम्भ नेत्रनन्दन नन्दन । क गतोऽसीति तातेन शोच्यमानं मुहुर्मुहुः ॥ ८९ ॥
अन्वयः - एतत् ! किं । इति त्यक्त भोजन भाजनैः परिवार जनैः जवनिका अंचले ऊर्ध्वकृते ॥ ८८ ॥ हा ! स्व गोत्र गृह स्तंभ ! नेत्रनंदन ! (हे) नंदन ! क्व ? गतः असि ? इति तातेन मुहुः मुहुः शोच्यमानं ॥ ८२ ॥
अर्थः- आ ते शुं छे ! एम (विचारी) तजेल छे, भोजनमाटेनां वासणो जेओए, एवा परिवारना लोकोए कनावनो छेडो उंचो कर्याबाद, ॥ ८८ ॥ हा ! आपणा गोत्ररूपी धरना स्तंभसरखा, अने नेलोने आनंद आपनारा, एवा हे पुत्र ! तुं क्यां गयो ? एम पितावडे वारंवार शोच कराता ॥। ८९ ।।
हा भ्रातः स्वगुणख्यात बन्धुत्रातममुं किमु । त्यक्त्वा यासीति साकन्दैर्भ्रातृवृन्दैः कृतावृतिम् ॥ ९० ॥
अन्वयः - स्व गुण रूपात! हा भ्रातः ? अमुं बंधुत्रातं त्यक्त्वा किमु यासि ? इति स आक्रंदैः भ्रातृवृंदेः कृत आवृतिं ।। ९० ।। अर्थः- पोताना गुणोथी प्रख्यात थयेला एवा हे भाइ ! आ भाइओना समूहने तजीने तुं केम जाय छे ? एम विलाप करता भाइओना समूहोवडे घेरायेला ॥ ९० ॥
For Private & Personal Use Only
सान्वय
भाषान्तर
।। ११६ ।।
www.jainelibrary.org