________________
सान्वय
भाषान्तर
सानत्कुमर ८ । नत्कुमार (ते ) प्राणप्रियासहित पोताना नगरमते चालवा लाग्यो. ॥ ८३ ॥ चरित्रं
मार्ग क्रमादतिक्रामन्कतिभिश्चित्प्रयाणकैः । स्वर्गाभिरामे ग्रामेऽगात्स नन्दिग्रामनामनि ॥ ८४ ॥
__ अन्वयः-क्रमा मार्ग अतिक्रामन् सः कतिमिश्चित् प्रयाणकैः स्वर्ग अभिरामे नंदिग्राम नामनि ग्रामे अगात्. ॥ ८४ ॥ ॥११॥
अर्थः-अनुक्रमे मार्गने ओळगतोथको ते सनत्कुमार केटलेक प्रयाणे स्वर्गसरस्वा सुंदर नंदिग्राम नामना गाममा गयो. ।। ८४ ॥ इहाधिग्राममुद्दामस्वाद्याम्बुतटिनीतटे । भूवल्लभभुवोऽभूवन्नावासाः सान्द्रशाद्वले ॥ ८५॥ ___ अन्वयः-इह अधिग्राम सांद्र शाद्वले उद्दाम स्वाद्य अंबु तटिनी तटे भूवल्लभ भुवः आवासाः अभूवन्. ।। ८५ ॥ अर्थ:-अहीं ते गामनी नजीक घाटी झाडीवाळा, तथा अति स्वादिष्ट जलवाळी नदीने किनारे ते राजपुत्रनो मुकाम थयो. ८५ तत्र कल्लोलिनीलोलकल्लोलकृतमज्जनः । समं शृङ्गारसुन्दा सुन्दराम्भोजभूषणः ॥ ८६ ॥ यावद्भोक्तुमुपाविक्षत्कुमारः सपरिच्छदः । कुतोऽपि तावद्विरसं वायं शुश्राव दुःश्रवम् ॥ ८७ ॥युग्मम॥
अन्वयः-तत्र शृंगारसुंदर्या समं कल्लोलिनी लोल कल्लोल कृत मजनः, सुंदर अंभोज भूषणः, ।। ८६ ॥ कुमारः सपरिच्छदः यावत् भोक्तुं उपाविक्षत्, तावत् कुतः अपि दुःश्रवं विरसं वायं शुश्राव. ।। ८७॥ युग्मं ।। __ अर्थः-त्यां (ते) श्रृंगारसुंदरीनी साथे नदीना चपल मोजांभोमां करेलु छे स्नान जेणे, तथा सुंदर कमलोना अलंकारवाळो, ॥८६॥ 37 ते सनत्कुमार परिवारसहित जेवामां भोजन करवामाटे वेठो, तेवामां (तेणे) क्यांकथी सांभळवो न गमे एवो नीरस (शोकसंबंधो) 3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org