SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ P सानत्कुमर सान्वय चरित्रं भाषान्तर ॥११४॥ ॥११४॥ अर्थ:-पछी कृतार्थ थयेला एवा, ते वासंती नगरीना राजाए सत्कार करेला ( सर्वे ) राजाओ. ते स्वयंवर महोत्सवथी मनमा आनंद पामता थका पोतपोताने नगरे गया. ॥ ८॥ दिनानि कानिचित्प्रीयमाणो नवनवोत्सवैः । तस्थौ कुमारः शङ्कारसागरे श्वशुरोकसि ॥८१॥ अन्वयः-नव नव उत्सवैः पीयमाणः कुमारः कानिचित् दिनानि शंगार सागरे श्वशुर ओकसि तस्थौ. ।। ८१ ॥ अर्थः-नवनवा महोत्सवोवडे खुशी करातो ते सनत्कुमार केटलाक दिवसोसुधी शृंगाररसना महासागर सरखा एवा ससराने | घेर रह्यो. ।। ८१ ।। कथं ज्ञेयः स मायाकृदिति चिन्तैकलाञ्छनः । तस्येन्दुवदिहानन्दः प्रावर्धत दिने दिने ॥ ८२॥ अन्वयः-सः मायाकृत कथं ज्ञेयः? इति चिंता एक लांछनः तस्य आनंदः इन्दुवत् इह दिने दिने पावर्धत. ।। ८२ ।। अर्थ:-ते कपटीने केम जाणवो? पटलीज चिंतारूपी फक्त एक लांछनवाळो तेनो आनंद चंद्रनी पेठे त्या दिवसे दिवसे वृद्धि पामवा लाग्यो. ॥ ८२ ॥ अथो कथंचिदापृच्छय वासन्तीशं प्रियान्वितः । तत्कृतोदारसत्कारः सेंहिः स्वस्यै पुरेऽचलत् ॥ ८३ ॥ ___ अन्वयः-अथो कथंचित् वासंतीशं आपृच्छच तस्कृत उदार सत्कारः रोहिः प्रिया अन्वितः स्वस्यै पुरे अचलत्. ।। ८३ ॥ Pा अर्थः-पछी बहु आग्रहपूर्वक ते वासंतीनगरीना स्वामीनी रजा लेइने, तेणे करेला अति सन्मानवाळो सिंहराजानो पुत्र ते स-। ASCARICANON-SCARICANADA Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy