________________
P
सानत्कुमर
सान्वय
चरित्रं
भाषान्तर
॥११४॥
॥११४॥
अर्थ:-पछी कृतार्थ थयेला एवा, ते वासंती नगरीना राजाए सत्कार करेला ( सर्वे ) राजाओ. ते स्वयंवर महोत्सवथी मनमा आनंद पामता थका पोतपोताने नगरे गया. ॥ ८॥ दिनानि कानिचित्प्रीयमाणो नवनवोत्सवैः । तस्थौ कुमारः शङ्कारसागरे श्वशुरोकसि ॥८१॥
अन्वयः-नव नव उत्सवैः पीयमाणः कुमारः कानिचित् दिनानि शंगार सागरे श्वशुर ओकसि तस्थौ. ।। ८१ ॥ अर्थः-नवनवा महोत्सवोवडे खुशी करातो ते सनत्कुमार केटलाक दिवसोसुधी शृंगाररसना महासागर सरखा एवा ससराने | घेर रह्यो. ।। ८१ ।। कथं ज्ञेयः स मायाकृदिति चिन्तैकलाञ्छनः । तस्येन्दुवदिहानन्दः प्रावर्धत दिने दिने ॥ ८२॥
अन्वयः-सः मायाकृत कथं ज्ञेयः? इति चिंता एक लांछनः तस्य आनंदः इन्दुवत् इह दिने दिने पावर्धत. ।। ८२ ।। अर्थ:-ते कपटीने केम जाणवो? पटलीज चिंतारूपी फक्त एक लांछनवाळो तेनो आनंद चंद्रनी पेठे त्या दिवसे दिवसे वृद्धि पामवा लाग्यो. ॥ ८२ ॥
अथो कथंचिदापृच्छय वासन्तीशं प्रियान्वितः । तत्कृतोदारसत्कारः सेंहिः स्वस्यै पुरेऽचलत् ॥ ८३ ॥ ___ अन्वयः-अथो कथंचित् वासंतीशं आपृच्छच तस्कृत उदार सत्कारः रोहिः प्रिया अन्वितः स्वस्यै पुरे अचलत्. ।। ८३ ॥ Pा अर्थः-पछी बहु आग्रहपूर्वक ते वासंतीनगरीना स्वामीनी रजा लेइने, तेणे करेला अति सन्मानवाळो सिंहराजानो पुत्र ते स-।
ASCARICANON-SCARICANADA
Jain Education International
For Private & Personal use only
www.jainelibrary.org