________________
सान्वय
R
भाषान्तर
॥११॥
सानत्कुमर टू। अथानन्दपथामन्दपान्थो नाभाकभृविभुः । सन्मानावर्जितैः सर्वैर्जगतीजानिभिर्युतः ॥ ७७ ॥ चरित्रं * तयोः स्मेरस्मरोत्साहं तं विवाहोत्सवं व्यधात् । यद्विलोकादिवेन्द्रोऽपि सहस्रनयनोऽजनि ॥७॥युग्मम्॥
___ अन्वयः-अथ आनंद पथ अमंद पाथः नाभाक भूविभुः सन्मान आवर्जितैः सर्वैः जगती जानिमिः युतः, ॥ ७७ ।। तयोः स्मेर मर उत्साहं तं विवाह उत्सवं व्यधात्, यत् विलोकात् इव इंद्रः अपि सहस्र नयनः अजनि. ॥ ७८ ॥ युग्मं. ॥
अर्थः-पछी आनंदना मार्गमा उतावळी चालवाळा ( अर्थात् अति आनंद पामेला ) ते नाभाक राजाए, सन्मानथी खुशी करेला ते सर्व राजाओनी साथे मळीने, ।। ७७ ॥ ते बन्नेनो कामदेवना विकस्वर उत्साहवाळो एवो तो विवाहमहोत्सव कर्यो के, | तेने जोवामाटे जाणे इंद्र पण हजार आंखोवाळो थयो ! ।। ७८ ।। युग्मं ।। | बभौ शृङ्गारसुन्दर्या करम्बिकरपल्लवः । कुमारः कल्पवल्ल्येव पारिजातमहीरुहः ॥ ७९ ॥ ___ अन्वयः-शृंगारसुंदर्या करंबित कर पल्लवः कुमारः, कल्पवल्लया पारिजात महीरुहः इन बभौ. ॥ ७९ ॥ अर्थः-शृंगारसुंदरीए पकडेलो छे हस्तपल्लव जेनो, एवो ते सनत्कुमार, कल्पवल्लीए (आलिंगेला) पारिजात वृक्षनीपेठे शोभवा लाग्यो. वासन्तीवासवेनाथ सत्कृताः कृतिना नृपाः । तदुत्सवोच्छ्वसच्चित्ताः पुरं जग्मुनिजं निजम् ॥ ८॥ अन्वयः-अथ कृतिना वासंती वासवेन सत्कृताः नृपाः तत् उत्सव उच्छवसत् चित्ताः निजं निजं पुरं जग्मुः ।। ८० ॥
HINDEXERCRACTICICERICA
AHASASARSHAN
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org