________________
सानत्कुमर
चरित्रं
॥११२॥
CONCERT
अन्वयः-एवं दृढ आरावं वचः सभासदः श्रावयंती वाला स्वकंठ कंदले वरमाला अलालयत् ।। ७३ ।।
सान्वय अर्थः-एवी री ते म्होटेथी बोलेला वचनो सभासदोने संभळावती एवी ते शृंगारसुंदरीए पोताना कंठमां वरमाला आरोपी.
भाषान्तर इति तन्मतिलीलाभिवलक्ष्याद्विलयं गते । मायासनत्कुमारेऽमृदद्वितीयः स भूपभूः ॥ ७४ ॥ अन्वयः-इति तन्मति लीलामिः वलक्ष्यात् माया सनत्कुमारे विलयं गते सः भूपभूः अद्वितीयः अभूत्. ॥ ७४ ॥
॥१.१२॥ अर्थः-एरीते तेणीनी अक्कलहुशीयारीथी वीलखो पडेलो ते कपटी सनत्कुमार अदृश्य थयाबाद ते ( सत्य ) सनत्कुमार अनुपम रीते (एकलो शोभवा) लाग्यो. ।। ७४ ॥
गुणिनो वरणादस्यां गुणज्ञायाममत्सरैः । चके नपकलैर्मायाजयाज्जयजयारवः ॥ ७५॥ __ अन्वयः-माया जयात् गुणिनः वरणात् अस्यां गुणज्ञायां अमत्सरैः नृपकुलः जय जय आरवः चक्रे. ॥ ७५ ॥ अर्थः-कपटजाळने जीती गुणवानने वरवाथी ते गुणोने जाण नारी राजकुमारीप्रते ईर्षा नही करनारा, एवा (ते ) राजाओना समूहोए जयजय शब्द को. ॥ ७५ ।।
तादृक्षदक्षतादृष्टैः स्वयंवरणदर्शिभिः । तस्या मूर्ध्नि मरुच्चक्रैश्चक्रिरे पुष्पवृष्टयः ॥ ७६ ॥ ___ अन्वयः-स्वयंवरण दर्शिभिः मरुत् चक्रैः तादृक्ष दक्षता हृष्टैः तस्याः मृर्ध्नि पुष्प वृष्टयः चक्रिरे. ॥ ७६ ॥ अर्थः-(ते) स्वयंवर जोवाने आवेला देवोना समूहोए (तेणीनी) तेवीरीतनी चतुराइथी खुशी थइने तेना मस्तकपर पुष्प वृष्टिओ करी. 12/
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org