SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सानत्कुमर चरित्रं ॥११२॥ CONCERT अन्वयः-एवं दृढ आरावं वचः सभासदः श्रावयंती वाला स्वकंठ कंदले वरमाला अलालयत् ।। ७३ ।। सान्वय अर्थः-एवी री ते म्होटेथी बोलेला वचनो सभासदोने संभळावती एवी ते शृंगारसुंदरीए पोताना कंठमां वरमाला आरोपी. भाषान्तर इति तन्मतिलीलाभिवलक्ष्याद्विलयं गते । मायासनत्कुमारेऽमृदद्वितीयः स भूपभूः ॥ ७४ ॥ अन्वयः-इति तन्मति लीलामिः वलक्ष्यात् माया सनत्कुमारे विलयं गते सः भूपभूः अद्वितीयः अभूत्. ॥ ७४ ॥ ॥१.१२॥ अर्थः-एरीते तेणीनी अक्कलहुशीयारीथी वीलखो पडेलो ते कपटी सनत्कुमार अदृश्य थयाबाद ते ( सत्य ) सनत्कुमार अनुपम रीते (एकलो शोभवा) लाग्यो. ।। ७४ ॥ गुणिनो वरणादस्यां गुणज्ञायाममत्सरैः । चके नपकलैर्मायाजयाज्जयजयारवः ॥ ७५॥ __ अन्वयः-माया जयात् गुणिनः वरणात् अस्यां गुणज्ञायां अमत्सरैः नृपकुलः जय जय आरवः चक्रे. ॥ ७५ ॥ अर्थः-कपटजाळने जीती गुणवानने वरवाथी ते गुणोने जाण नारी राजकुमारीप्रते ईर्षा नही करनारा, एवा (ते ) राजाओना समूहोए जयजय शब्द को. ॥ ७५ ।। तादृक्षदक्षतादृष्टैः स्वयंवरणदर्शिभिः । तस्या मूर्ध्नि मरुच्चक्रैश्चक्रिरे पुष्पवृष्टयः ॥ ७६ ॥ ___ अन्वयः-स्वयंवरण दर्शिभिः मरुत् चक्रैः तादृक्ष दक्षता हृष्टैः तस्याः मृर्ध्नि पुष्प वृष्टयः चक्रिरे. ॥ ७६ ॥ अर्थः-(ते) स्वयंवर जोवाने आवेला देवोना समूहोए (तेणीनी) तेवीरीतनी चतुराइथी खुशी थइने तेना मस्तकपर पुष्प वृष्टिओ करी. 12/ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy