________________
सानत्कुमर
सान्वय
चरित्र
अन गुणो उपागलास पुरा पनि
भाषान्तर
२.पूर्वे पाणि
॥११०॥
॥११०॥
अन्वयः-अयं कलानां ग्रहणे रक्तः, च गुण अर्जने सक्तः, तद्भग पात मीत्या इव पुरा परिग्रही न अभत्. ॥ ६६ ।। अर्थः-आ राजकुमार कलाओना अभ्यासमा लीन थयो छे, अने गुणो उपार्जन करवामां आसक्त थयेलो छे, ते कार्यमा जाणे भंगाण पडवाना डरथी होय नही : तेम (तेणे) पूर्वे पाणिग्रहण कर्य नथी. ॥६६॥
वरमाला वेरण्याङि तत्कण्ठेऽस्य निवेश्यताम् ॥ अनुरूपस्य वरणात्त्वां नुवन्तु दिवौकसः ॥ ६७॥ ___ अन्वयः-तत् (है) वरेण्यांगि ! अस्य कंठे वरमाला निवेश्यता ? अनुरूपस्य वरणात् त्वां दिवौकसः नुवंतु. ॥ ६७ ।।
अर्थ:-भाटे हे सुंदर शरीरवाळी शंगारसुंदरी ! (तुं) आ सनत्कुमारना कंठमां वरमाला नाख ? अने योग्य वर वरवाथी तारी देवो (पण) भले प्रशंसा करे. ॥ ६७ ॥
अथोद्यत्पुलकं स्वेदलवाई दधती वपुः । माल्ये न्यस्य कराम्भोजं कम्पि चम्पिकयार्पिते ॥ ६८ ॥ बद्धबाष्पां दृशं कन्या वरे च शनकैर्ददौ । सनत्कुमारयुग्मं च मञ्चस्थमियमैक्षत ॥ ६९ ॥ युग्मम् ॥
अन्वयः-अथ उद्यत्पुलक, स्वेद लब आई वपुः दधती कन्या, चंपिकया अर्पिते माल्ये कंपि कर अंभोज न्यस्य, च वरे बद्ध बाप्पां दृशं शनकैः ददौ, च इयं सनत्कुमारयुग्मं मंचस्थं अक्षत्. ।। ६८ ॥ ६९ ॥ युग्मं ।।।
अर्थः-पछी रोमांचित थयेला अने पसीनाना बिंदुओबडे भीजायेला शरीरने धारण करती ते राजकन्याए चंपिकाए आपेली वरमालापर (पोतानो) कंपतो हस्तकमल राखीने, ते वरप्रते आंसुओवाळी (पोतानी) दृष्टि धीमेथी स्थिर करी, परंतु (ते समये)
Jain Education International
For Private Personal Use Only
www.jainelibrary.org