SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सानत्कुमर सान्वय चरित्रं भाषान्तर ॥१०९॥ अयं तस्याङ्गभूरंशुप्रकाश इव काशते । सनत्कुमारस्तारुण्यरूपयोरुचितस्तव ॥ १३॥ अन्वयः-तस्य अंगभूः अंशु प्रकाशः इव, तारुण्य रूपयोः तव उचितः अयं सनत्कुमारः काशते. ॥ ६ ॥ अर्थः–ते राजाना शरीरथी उत्पन्न थयेला किरणोना प्रकाशसरखो, अने युवानी तथा रूपमां तने लायक, एवो आ सनत्कु. मार शोभे छे. ॥ ६३॥ अमान्तः काममस्यान्तः सुवृत्ता विशदा गुणाः । एतच्चित्त इव व्यूढे व्योम्नि तस्थुरुडुच्छलात् ॥ ६४ ॥ ___ अन्वयः-अस्य अंतः कामं अमांतः सुवृत्ताः विशदाः गुणाः एतत् चित्ते इव व्यूढे व्योनि उडु च्छलात् तस्थुः ॥ ६४ ॥ अर्थः-तेना अंत:करणा सारीरीते नही माता, उत्तम आचरणोवाळा, ( पक्षे-गोळआकारवाला) निर्मल गुणो, तेना हृदयसरखा गंभीर आकाशमा ताराओना मिषथी रहेला छे. ॥ ६४ ॥ अनन्यशोभमम्भोजमिवास्योद्भासुरं करम् । समेति पद्मवासेति युधि लक्ष्मीर्विपक्षतः ॥६५॥ अन्वयः-पद्म वासा इति विपक्षतः लक्ष्मीः युधि, अनन्य शोभ, अंभोज इव उद्भासुरं अस्य करं समेति. ॥ ६५ ॥ अर्थः-(हुं) कमलमां निवास करनारी छु, एम विचारीने शत्रुनी लक्ष्मी, युद्धमा अनुपम शोभावाळा, अने कमलसरखा तेजस्वी एवा आ सनत्कुमारनां हाथमां आवीने (वसे छे.) ॥ ६५ ।। कलानां ग्रहणे रक्तः सक्तश्चायं गुणार्जने । तद्भङ्गपातभीत्येव न पुराभूत्परिग्रही ॥ ६६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy