SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सान्वय भाषान्तर ॥१०८॥ सानत्कुमर ६ अन्वयः-लक्ष्मीः इव सा यस्य यस्य अग्रं ययौ, सः सः भूपः प्रभा अभजत्, यं यं अमुंचत्, सः सः मलीमसः जज्ञे. ॥ ५९॥ चरित्रं है अर्थः-लक्ष्मीनीपेठे ते कन्या जेनी जेनी नजीक गइ, ते ते राजा तेजस्वी यतो हतो, अने जेने जेने ते छोडी देती हती, ते ते का झांखो थतो हतो. ॥ ५९ ॥ ॥१०८॥ । वृतं प्रागेव दृष्टयैव बालया वरमालया। सनत्कुमारमासाद्य निजगाद जया ततः ॥ ६०॥ ___ अन्वयः-ततः चालया पाक् एव दृष्टया एव वरमालया वृतं सनत्कुमारं आसाद्य जया निजगाद. ॥६॥ अर्थः-पछी ते कन्याए प्रथमथीज दृष्टिरूपीवरमालाथी वरेला सनत्कुमारनी पासे आवीने जया कहेवा लागी के, ॥६॥ जम्बूद्वीपश्रियो भाल इव खण्डेऽत्र भारते । पुरी किरोटसादृश्यं श्रीकान्ता परिगच्छति ॥ ६१ ॥ ___ अन्वयः-जंबूद्वीप श्रियः भाले इव अत्र भारते खंडे श्रीकांता पुरी किरीट सादृश्यं परिगच्छति. ।। ६१ ॥ अर्थः-जंबूद्वीपनी लक्ष्मीना ललाटसरखा आ भरतक्षेत्रमा श्रीकांतानामनी नगरी (तेना) मुकुटसरखी शोभे छे. ॥ ६१ ।। सिंहनामा गतत्रासः कलाभिर्मुकुरीकृतः। तत्र नायकमाणिक्यनिभतां लभते नृपः ॥ ६२ ॥ ___ अन्वयः-तत्र गतत्रासः कलाभिः मुकुरीकृतः सिंहनापा नृपः नायक माणिक्य निभतां लभते. ॥६२ ।। अर्थः-ते मुकुटमां, भयविनानो ( पक्षे-लीसोटारूपी दुपणविनानो ) तथा कलाओए दर्पणरूप करेलो सिंहनामे राजा, वचमा | 21 रहेला मुख्य माणिक्यनी बरोबरी करे छे. ।। ६२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy