________________
सान्वय
भाषान्तर
॥१०॥
मानत्कुमर। । स मे परः पुमानेव यः पुराप्तपरिग्रहः । इत्यथाह प्रतीहारी कुमारीयं मृदुखरा ॥ ५६ ॥ चरित्रं __ अन्वयः-अथ यः पुरा आप्त परिग्रहः, सः मे परः पुमान एव, इति मृदु स्वरा इयं कुमारी प्रतीहारी आह. ॥ १६॥
अर्थ:-हवे जे प्रथमथी (बीजी) खीओने परणेलो छे, ते मारे मन परपुरुषज छे, एम धीमे स्वरे ते राजकुमारीए प्रतीहारीने कयुं. ॥१०७॥
नुत्वा नुत्वा ततो भूपमन्यमन्यं ययौ जया। आलोक्यालोक्य कुसुमं वनभृङीव सुस्वरा ॥ ५७॥
अन्वयः-ततः सुस्वरा वन भंगी कुसुमं आलोक्य आलोक्य इव अन्यं अन्य भूपं नुत्वा नुत्वा जया ययौ. ॥ ५७॥ अर्थः-एछी उत्तम नादवाळी वननी भमरी पुष्पोने जोती जोती जेम ( आगळ आगळ ) चाली जाय छे, तेम बीजा बीजा रा| जाओनी प्रशंसा करी करीने ते जया (पण आगळ आगळ) चालवा लागी. ।। ५७ ॥
सनत्कुमाररक्ता सा तेषु तस्थौ न कन्यका । जलाशयेषु हंसीव सिद्धसिन्धुनदोन्मुखी ॥ ५८ ॥ ___ अन्वयः-सिद्धसिंधुनद उन्मुखी हंसी जलाशयेषु इव, सनत्कुमार रक्ता सा कन्यका तेषु न तस्थौ. ॥ ५८ !! अर्थः-गंगानदीनी सन्मुख जनारी हसी (बीजा) जलाशयोमा जेम न थोभे, तेम सनत्कुमारमा आसक्त थयेली ते राजकन्या ने ते राजाओपासे थोभी नही. ।। ५८ ।। | सा ययो यस्य यस्याग्रं स स भूपोऽभजत्प्रभाम् । यं यं लक्ष्मीरिवामुञ्चजज्ञे स स मलीमसः ॥ ५९॥
URRICAESCALARAMACHAR
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org