SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सानत्कुमर चरित्रं ॥१०६ ॥ Jain Education International अन्वयः - (हे) देवि ! विचित्र गुण गौरवः असौ चित्रांगदः नाम कश्मीर भूपतिः कस्मै आनंदं न ददाति ? ।। ५२ ।। अर्थ :- हे देवि ! नाना प्रकारना गुणांना गौरववाळो आ चित्रांगदनामनो काश्मीर देशनो राजा कोने आनंद आपतो नथी ? शुद्धान्तमस्य किं श्लाघे श्लाघ्यास्ता अपि योषितः । स्वप्ने प्रतिमितौ चित्रेऽप्येनं कान्तं स्पृशन्ति याः ५३ अन्वयः - अस्य शुद्धांतं किं श्लाघे ? याः स्वप्ने प्रतिमितौ चित्रे अपि एनं कांतं स्पृशंति ताः योषितः अपि श्लाध्याः ॥ ५३ ॥ अर्थ :--- आ राजाना अंतःपुरनी हुं शुं प्रशंसा करूं? जे स्त्रीओ स्वममां प्रतिबिंवरूप चित्रमां पण आ स्वामीने स्पर्श करे छे, ते स्त्रीओ पण प्रशंसाने पात्र छे. ॥ ५३ ॥ अमुं कलय लोलाक्षि त्वत्कपोले लिखत्वयम् । पत्रं शुद्धान्तकान्तासु चित्रमभ्यस्तमन्वहम् ॥ ५४ ॥ अन्वयः - (हे) लोलाक्षि ! अमुं कलय ? अयं शुद्धांत कांतासु अन्य अभ्यस्तं चित्रं पत्रं त्वत्कपोले लिखतु ॥ ५४ ॥ अर्थ: - ( माटे ) हे चपलाक्षी ! तुं आ राजाने वर ? के जेथी ते ( पोताना ) शुद्ध अंतेउरनी स्त्रीओमां हमेशां शीखेली चित्र बल्लरी तारा कपोलपर (पण ) चितरे ॥ ५४ ॥ रागोचिताः स्तुतीरस्य शारदाचनसत्कवेः । नित्यं निधेहि काश्मोरकलिका इव कर्णयोः ॥ ५५ ॥ अन्वयः - शारदा अर्चन सत्कवेः अस्य रागोचिताः स्तुतीः काश्मीर कलिकाः इव नित्यं कर्णयोः निधेहि ? || ५९५ ॥ अर्थः- सरस्वतीना पूजनथी उत्तम कविए ( रचेली) आ राजानी रागने लायक एवी स्तुतीओने केसरनी कळीओनीपेठे तारां क मां धारण कर ? ।। ५५ ।। For Private & Personal Use Only %% 46 66% सान्वय भाषान्तर ।। १०६ ।। www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy