________________
सान्वय
सानत्कुमर चरित्रं
भाषान्तर
॥१०५॥
॥१०५॥
। मदेवना चित्रने नमे छे. ॥ ४८ ॥
एलावनसहेलासु वेलासु पयसां निधेः । ताम्रपर्णीसरिन्मुक्तासिकतासु रतिर्यदि ॥ ४९ ॥ तदेनं वृणु वामाक्षि मदयन्तु मनस्तव । कर्पूरचन्दनामोदकलया मलयानिलाः ॥ ५० ॥ युग्मं ॥
अन्वयः-एला वन सहेलामु पयसां निधेः वेलासु, ताम्रपर्णी सरित मुक्ता सिकतामु यदि रतिः, ।। ४९ ।। तत् हे वामाक्षि ! | एनं वृणु? कर्पूर चंदन आनोद कलया (कलिताः) मलय अनिलाः तव मनः मदयंतु. ॥ ५० ॥ युग्मं ।। | अर्थ:-एलायचीना वनोनी शोभावाळा महासागरना किनारापर, तथा ताम्रपणी नदीनी मोतीसरखी वेळुमां जो तने आनंद थतो होय, ॥४९॥ तो हे मनोहर चक्षुवाळी कुमारी ! तुं आ राजाने वर ? के जेथी कपूर अने चंदननी सुगंधीवाळा मलयाचलना वायु तारा मनने भले आनंद पमाडो? ॥ ५० ॥ युग्मं ॥ इतोऽस्याः सरलं वीक्ष्य तरलाक्ष्या निरीक्षणम् । चलित्वा किंचिदित्यूचे वचः सुविनया जया ॥५१॥
अन्वयः--इतः अस्याः तरलाक्ष्याः सरल निरीक्षणं वीक्ष्य सुविनया जया किंचित् चलित्वा इति ऊचे. ।। ५१ ॥ अर्थः--ते राजातरफ ते चपलाक्षीनुं सरल निरीक्षण जोइने उत्तम विनयवाळी जया कंइक (आगळ) चालीने कहेवा लागी के, | देवि चित्राङ्गदो नाम विचित्रगुणगौरवः । असौ ददाति नानन्दं कस्मै कश्मीरभूपतिः ॥ ५२ ॥
CACASSAGARMACY
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org