________________
सनत्कुमार
चरित्रं ॥ १०४ ॥
Jain Education International
अन्वयः - (ह) वर वाणान ! तृणाकृत अगात अभु वृणाव रत्नाकर अबरा रत्नगभा त सपत्ना भातु ।। ४५ ।। अर्थ :- हे उत्तम स्वरूपवाळी राजकुमारी ! तृणसमान करेल छे शत्रुओने जेणे, एवा आ राजाने तुं वर ? अने तेथी महासाग ररूपी वस्त्रवाळी पृथ्वी भले तारी सपत्नी थाओ ? ॥ ४५ ॥
रत्नदण्डप्रतिमितां भूपेऽस्मिन्नस्मितेक्षणाम् । तां वीक्ष्य कन्यकां निन्युर्विमानं तेऽन्यतो नराः ॥ ४६ ॥ -- अस्मिन् भूपे रत्न दंड प्रतिमिता, अस्मित ईक्षणां तां कन्यां वीक्ष्य ते नराः विमानं अन्यतः निन्युः ॥ ४६ ॥ अर्थः- आ राजाप्रते रत्नना दंडसरखी अविकखर चक्षुवाळी ते कन्याने जोड़ने ते पुरुषो पालखीने बीजीतरफ लेइ गया. ||४६ || अथावदजया देवि पश्यामुं दर्पकाभिधम् । पाण्डयं कोदण्डपाण्डित्यचण्डमाखण्डलं भुवः ॥ ४७ ॥
?
अन्वयः - अथ जया अवदत् (हे) देवि ! कोदंड पांडित्य दंडे, पांड्यं असुं दर्पकाभिधं भुवः आखंडलं पश्य १ ॥ ४७ ॥ अर्थः – पछी ते जयाए कयं के, हे देवि ! धनुर्विद्यामां महापराक्रमी, तथा पांड्यवंशमां जन्मेला, एवा आ दर्पकनामना राजाने तुं जो ? ।। ४७ ।।
द्विषः स्वप्नेषु वीक्ष्यामुमुदत्रं जातजागराः । नमन्त्यस्य भ्रमाच्चित्रमन्मथं चित्रश्मसु ॥ ४८ ॥
अन्वयः - स्वप्नेषु अमुं उदस्त्रं वीक्ष्य जात जागराः द्विषः अस्य भ्रमात् चित्र वेश्मसु चित्र मन्मथं नमंति. ॥ ४८ ॥ अर्थः- स्वममां आ राजाने उगामेलां इथीयारवाळो जोड़ने जागी उठता शत्रुओ, आ राजाना भ्रमथी चित्रशालामा रहेलां का
For Private & Personal Use Only
सान्वय
भाषान्तर
॥ १०४ ॥
www.jainelibrary.org