SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ॥ १०४ ॥ Jain Education International अन्वयः - (ह) वर वाणान ! तृणाकृत अगात अभु वृणाव रत्नाकर अबरा रत्नगभा त सपत्ना भातु ।। ४५ ।। अर्थ :- हे उत्तम स्वरूपवाळी राजकुमारी ! तृणसमान करेल छे शत्रुओने जेणे, एवा आ राजाने तुं वर ? अने तेथी महासाग ररूपी वस्त्रवाळी पृथ्वी भले तारी सपत्नी थाओ ? ॥ ४५ ॥ रत्नदण्डप्रतिमितां भूपेऽस्मिन्नस्मितेक्षणाम् । तां वीक्ष्य कन्यकां निन्युर्विमानं तेऽन्यतो नराः ॥ ४६ ॥ -- अस्मिन् भूपे रत्न दंड प्रतिमिता, अस्मित ईक्षणां तां कन्यां वीक्ष्य ते नराः विमानं अन्यतः निन्युः ॥ ४६ ॥ अर्थः- आ राजाप्रते रत्नना दंडसरखी अविकखर चक्षुवाळी ते कन्याने जोड़ने ते पुरुषो पालखीने बीजीतरफ लेइ गया. ||४६ || अथावदजया देवि पश्यामुं दर्पकाभिधम् । पाण्डयं कोदण्डपाण्डित्यचण्डमाखण्डलं भुवः ॥ ४७ ॥ ? अन्वयः - अथ जया अवदत् (हे) देवि ! कोदंड पांडित्य दंडे, पांड्यं असुं दर्पकाभिधं भुवः आखंडलं पश्य १ ॥ ४७ ॥ अर्थः – पछी ते जयाए कयं के, हे देवि ! धनुर्विद्यामां महापराक्रमी, तथा पांड्यवंशमां जन्मेला, एवा आ दर्पकनामना राजाने तुं जो ? ।। ४७ ।। द्विषः स्वप्नेषु वीक्ष्यामुमुदत्रं जातजागराः । नमन्त्यस्य भ्रमाच्चित्रमन्मथं चित्रश्मसु ॥ ४८ ॥ अन्वयः - स्वप्नेषु अमुं उदस्त्रं वीक्ष्य जात जागराः द्विषः अस्य भ्रमात् चित्र वेश्मसु चित्र मन्मथं नमंति. ॥ ४८ ॥ अर्थः- स्वममां आ राजाने उगामेलां इथीयारवाळो जोड़ने जागी उठता शत्रुओ, आ राजाना भ्रमथी चित्रशालामा रहेलां का For Private & Personal Use Only सान्वय भाषान्तर ॥ १०४ ॥ www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy