________________
सानत्कुमर
चरित्रं
॥ १०३ ॥
Jain Education International
राज्ञोऽस्य मुखमश्रीकमालोक्य शिबिकावहाः ॥ इहाबद्धस्पृहां कन्यां मन्वाना जग्मुरग्रतः ॥ ४२ ॥ अन्वयः - अस्य राज्ञः अभीकं मुखं आलोक्य, इह कन्यां अवद्ध स्पृहां मन्वानाः शिविका वहाः अग्रतः जग्मुः ॥ ४२ ॥ अर्थ :- ते राजानुं शोभारहित मुख जोड़ने, ते प्रते ते राजकन्याने इच्छा नही राखती जाणीने पालखी उंचकनाराओ आगळ चाल्या. जगादाथ जया देवि जयनामा जयत्ययम् । उज्जयिन्या विभुर्विश्वजयिन्याः संपदां पदम् ॥ ४३ ॥
अन्वयः - अथ जया जगाद (हे) देवि ! विश्व जयिन्याः उज्जयिन्याः विभुः, संपदां पदं अयं जयनामा जयति ।। ४३ ।। अर्थः- पछी ते जया बोली के, हे देवि ! जगतमां जय पामती एवी उज्जयिनी नगरीनो खामी, तथा संपदाना स्थानसरखो, एवो आ जयनामनो राजा जयवंतो वर्ते छे. ॥ ४३ ॥
अयं दिग्विजयोदारबलप्राग्भारभारिणीम् । मृणालनाललीलेऽपि महीं बाहो वहत्यहो || ४४ ॥
अन्वयः -- अहो ! अयं दिग विजय उदार बल प्राग्भार भारिणीं महीं मृणाल नाल लीले अपि बाहौ वहति ॥ ४४ ॥ अर्थ :- अहो ! आ राजाए दिग्विजय करवामां समर्थ एवां सैन्यना अति भारथी बोजावाळो थयेली पृथ्वीने (पोताना) कमलनालसरखा कोमल हाथमां पण उंचकी लीवेली छे. ॥ ४४ ॥
अमुं तृणीकृतारातिं वृणीष्व वरवर्णिनि । सपत्नी रत्नगर्भा ते भातु रत्नाकराम्बरा ॥ ४५ ॥
For Private & Personal Use Only
सान्वय
भाषान्तर
www.jainelibrary.org