SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सानत्कुमर चरित्रं ॥ १०३ ॥ Jain Education International राज्ञोऽस्य मुखमश्रीकमालोक्य शिबिकावहाः ॥ इहाबद्धस्पृहां कन्यां मन्वाना जग्मुरग्रतः ॥ ४२ ॥ अन्वयः - अस्य राज्ञः अभीकं मुखं आलोक्य, इह कन्यां अवद्ध स्पृहां मन्वानाः शिविका वहाः अग्रतः जग्मुः ॥ ४२ ॥ अर्थ :- ते राजानुं शोभारहित मुख जोड़ने, ते प्रते ते राजकन्याने इच्छा नही राखती जाणीने पालखी उंचकनाराओ आगळ चाल्या. जगादाथ जया देवि जयनामा जयत्ययम् । उज्जयिन्या विभुर्विश्वजयिन्याः संपदां पदम् ॥ ४३ ॥ अन्वयः - अथ जया जगाद (हे) देवि ! विश्व जयिन्याः उज्जयिन्याः विभुः, संपदां पदं अयं जयनामा जयति ।। ४३ ।। अर्थः- पछी ते जया बोली के, हे देवि ! जगतमां जय पामती एवी उज्जयिनी नगरीनो खामी, तथा संपदाना स्थानसरखो, एवो आ जयनामनो राजा जयवंतो वर्ते छे. ॥ ४३ ॥ अयं दिग्विजयोदारबलप्राग्भारभारिणीम् । मृणालनाललीलेऽपि महीं बाहो वहत्यहो || ४४ ॥ अन्वयः -- अहो ! अयं दिग विजय उदार बल प्राग्भार भारिणीं महीं मृणाल नाल लीले अपि बाहौ वहति ॥ ४४ ॥ अर्थ :- अहो ! आ राजाए दिग्विजय करवामां समर्थ एवां सैन्यना अति भारथी बोजावाळो थयेली पृथ्वीने (पोताना) कमलनालसरखा कोमल हाथमां पण उंचकी लीवेली छे. ॥ ४४ ॥ अमुं तृणीकृतारातिं वृणीष्व वरवर्णिनि । सपत्नी रत्नगर्भा ते भातु रत्नाकराम्बरा ॥ ४५ ॥ For Private & Personal Use Only सान्वय भाषान्तर www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy