________________
सनत्कुमार
सान्वय
चरित्र
भाषान्तर
॥१०॥
॥१०२॥
अन्धयः-ततः दत्त द्वित्रिपदा जया तां उद्दिश्य अवादीत , अयं प्रथितः पृथुश्रीः पृथु म मथुरापतिः ॥ ३८ ॥ अर्थः--पछी बेत्रण पगला आगळ चालीने जयाए ते राजकन्याने उद्देशीने का के, आ प्रख्याति पामेलो, अने विस्तीर्ण लक्ष्मीवाळो पृथुनामे मथुरानो राजा छे. ॥३८॥
शक्यते लेखितुं नैष चित्रे चित्रकरैरपि । स्रष्टुं चित्तेऽपि चिद्रूपैरेतद्रूपं न पार्यते ॥३९॥ ___अन्वयः-एप: चित्रकरैः अपि चित्रे लेखितुं न शक्यते, चिद्रूपैः एतद् रूप चिने अपि स्रष्टुं न पार्यते. ॥ ३९ ॥ अर्थः-आ राजाने चिताराओ पण चित्रमा चीतरी शकता नथी, तथा ज्ञानीओ आ राजानुं रूप हृदयमां पण आरखी शकता नथी.
अयं स्वतेजःसप्ताश्वसंतप्तामन्वहं महीम् । अमन्दैश्चन्दनस्यन्दैरिव सिञ्चति कीर्तिभिः ॥ ४०॥ ___ अन्वयः-अयं स्व तेजः सप्ताश्व संतप्तां महीं अन्वहं अमदैः चंदनस्यदैः इव कीर्तिभिः सिंचति. ॥ ४० ॥ अर्थ:-आ राजा पोताना तेजरूपी सूर्यथी तपेली पृथ्वीने हमेशा जाणे उत्तम चंदनना रसथी होय नही ! तेम कीर्तिवडे सींचे.
अमुं वृणीष्व रन्तुं चेदुचिता रुचिता तव । उद्यत्कलिन्दजाबिन्दुवृन्दा वृन्दावनावनिः ॥ ११ ॥ ___ अन्वयः-उद्यत् कलिंदजा बिंदु बंदा वृंदावन अवनिः तव रंतु चेत् उचिता रुचिता, अमुं वृणीष्व ? ।। ४१॥
अर्थः-उछळता छे यमुना नदीना जलबिंदुओना समूहो जेमां, एवी वृंदावननी भूमि तने विलास करवाम टे योग्य लागती होय, | तथा रुचती होय, तो (तु) आ राजाने वर ? ॥ ४१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org