________________
सान्वय
भाषान्तर
॥१०॥
सानत्कुमर।। कान्दिशीकाऽरिदुःकीर्तिकस्तूरीपूरितश्रियाम् । अयं यात्राविहारी स्वं हारीचके दिशां यशः ॥ ३५॥ । चरित्रं
___ अन्वयः-यात्राविहारी अयं स्वं यशः कांदिशीक अरि दुःकीर्ति कस्तूरी पूरित श्रियां दिशां हारीचक्रे. ॥ ३५ ।।
अर्थ:-विजयमाटे चालता एवा आ राजाए पोताना यशने, गभरायेला शत्रुओनी अपकीर्तिरूपी कस्तूरीथी भरेली शोभावाळी दिशाओमां हाररूपे गोठवेल छे. ॥ ३५ ॥
अमुं वृणु विलासेषु देवि सेविष्यसे यदि । सरयूतीरवानीरसमीरसरसा निशाः ॥ ३६ ॥ __अन्वयः-(हे) देवि ! बिलासेषु यदि सरय तीर वानीर समीर सरसाः निशाः सेविष्यसे, असं वृणु ? ॥ ३६ ॥ अर्थः-हे देवि ! विलासवखते जो सरयूनदीपरना नेतरना वायुथी रसयुक्त थयेली रात्रिओ वीताडवी होय तो आ राजाने वर ? स्मरश्रीभासुरेऽप्युद्यदहर्पतिमहस्यपि । कन्यास्मिन्नाभजद् भावं वसन्ते मालतीव सा ॥ ३७॥
अन्वयः-मालती वसंते इच, स्मर श्री भामरे अपि, उद्यत् अहर्पति महसि अपि अस्मिन् सा कन्या भावं न अभजत् ॥३७॥ अर्थः-मालती बसंतऋतुमा जेम स्नेह न करे, तेम कामदेवनी शोभाथी देदीप्यमान, अने उगता सूर्यसरखा तेजवाळा, एवा पण आ राजापते ते कन्या स्नेहभावने पामी नही. ॥३७॥ 37 दत्तद्वित्रिपदावादीत्तामुद्दिश्य जया ततः । प्रथितोऽयं पृथु म पृथुश्रीमथुरापतिः ॥३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org