________________
ॐ अहम
वस्ततत्व-सद्यातक
ARRIA+
विश्व तत्त्व-प्रकाशक
वार्षिक मूल्य ५)
एक किरण का मूल्य ॥)
नीतिविरोधध्वंसी लोकव्यवहारवर्तकः सम्यक् । परमागमस्यबीज भुवनैकगुरुर्जयत्यनेकान्तः
वर्ष १२ किरण ६
फरवरी १६५४
सम्पादक-जुगल किशोर मुख्तार 'युगवीर'
वीरसेवामन्दिर, १ दरियागंज, देहली माघ वीर नि० संवत् २४८०, वि० संवत २०१०
श्रीश्रु तसागरमूरिविरचिता
शांतिनाथस्तुतिः वाचामगम्यो मनसोऽपि दूरः, कायः कथं वेत्तुमलं तमज्ञः । तथापि भक्त्या त्रितयेन बंद्यः, श्रीशांतिनाथः शरणं ममाऽस्तु ।। १ ।। महीलताऽहिमृगराएमृगः स्यादिभः स्तुभोऽभोदचयो दवाग्निः । नाम्नापि यस्याऽसुमतां स देवः श्रीशांतिनाथः शरणं ममाऽस्तु ॥ २॥ यः संवरारिनकदाश्रवोभूच्छुचिर्नसंतापकरः परेषां । चक्री तथाप्यत्र न च द्विजिह्वः, श्रीशांतिनाथः शरणं ममाऽस्तु ॥ ३ ॥ विघ्नव्युदास सिजगद्व्युदासः प्रकाममिद्रैः प्रणतः सदा सः । संपत्तिकर्ता विपदेकहर्ता, श्रीशांतिनाथः शरणं ममाऽस्तु ।। ४ ।। न दुर्गति व यशोविनाशो न चाल्पमृत्युन रुजां प्रवेशः। यत्सेवया भद्रमिदं चतुर्दा श्रीशांतिनाथः शरणं ममाऽस्तु ।। ५ ।। कृतांजलिर्यस्य सदा पिनाकी, सहाच्युतस्तस्य कियान् पिनाकी । योगैकलक्ष्यः कृतिकल्पवृक्षः श्रीशांतिनाथः शरणं ममाऽस्तु ॥६॥ नयस्त्रिवेदी परमस्त्रिवेदी निराकृता येन विदां त्रिवेदी। तपःकुठारस्मरदारुभेदी, श्रीशांतिनाथः शरणं ममाऽस्तु ॥७॥ निर्दोषरूपः पदनम्रभूपः, कल कमुक्तः सदृगश्मयुक्तः । - आनन्दसांद्रो भुवनैकचन्द्रः, श्रीशांतिनाथः शरणं म्माऽस्तु ।।८।।
स्तुतिःकृतेयं जिननाथ-भक्त्या, विदांवरेण श्रुतसागरेण । बोधिः समाधिश्चनिधिबुधानामिमां सदाऽऽदायजनो जिनोऽस्तु ॥६॥
॥ इति श्रीशांतिनाथस्तुतिः समाप्ता ॥
For Personal & Private Use Only
Jain Education Interational
www.jainelibrary.org