SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ ॐ अहम वस्ततत्व-सद्यातक ARRIA+ विश्व तत्त्व-प्रकाशक वार्षिक मूल्य ५) एक किरण का मूल्य ॥) नीतिविरोधध्वंसी लोकव्यवहारवर्तकः सम्यक् । परमागमस्यबीज भुवनैकगुरुर्जयत्यनेकान्तः वर्ष १२ किरण ६ फरवरी १६५४ सम्पादक-जुगल किशोर मुख्तार 'युगवीर' वीरसेवामन्दिर, १ दरियागंज, देहली माघ वीर नि० संवत् २४८०, वि० संवत २०१० श्रीश्रु तसागरमूरिविरचिता शांतिनाथस्तुतिः वाचामगम्यो मनसोऽपि दूरः, कायः कथं वेत्तुमलं तमज्ञः । तथापि भक्त्या त्रितयेन बंद्यः, श्रीशांतिनाथः शरणं ममाऽस्तु ।। १ ।। महीलताऽहिमृगराएमृगः स्यादिभः स्तुभोऽभोदचयो दवाग्निः । नाम्नापि यस्याऽसुमतां स देवः श्रीशांतिनाथः शरणं ममाऽस्तु ॥ २॥ यः संवरारिनकदाश्रवोभूच्छुचिर्नसंतापकरः परेषां । चक्री तथाप्यत्र न च द्विजिह्वः, श्रीशांतिनाथः शरणं ममाऽस्तु ॥ ३ ॥ विघ्नव्युदास सिजगद्व्युदासः प्रकाममिद्रैः प्रणतः सदा सः । संपत्तिकर्ता विपदेकहर्ता, श्रीशांतिनाथः शरणं ममाऽस्तु ।। ४ ।। न दुर्गति व यशोविनाशो न चाल्पमृत्युन रुजां प्रवेशः। यत्सेवया भद्रमिदं चतुर्दा श्रीशांतिनाथः शरणं ममाऽस्तु ।। ५ ।। कृतांजलिर्यस्य सदा पिनाकी, सहाच्युतस्तस्य कियान् पिनाकी । योगैकलक्ष्यः कृतिकल्पवृक्षः श्रीशांतिनाथः शरणं ममाऽस्तु ॥६॥ नयस्त्रिवेदी परमस्त्रिवेदी निराकृता येन विदां त्रिवेदी। तपःकुठारस्मरदारुभेदी, श्रीशांतिनाथः शरणं ममाऽस्तु ॥७॥ निर्दोषरूपः पदनम्रभूपः, कल कमुक्तः सदृगश्मयुक्तः । - आनन्दसांद्रो भुवनैकचन्द्रः, श्रीशांतिनाथः शरणं म्माऽस्तु ।।८।। स्तुतिःकृतेयं जिननाथ-भक्त्या, विदांवरेण श्रुतसागरेण । बोधिः समाधिश्चनिधिबुधानामिमां सदाऽऽदायजनो जिनोऽस्तु ॥६॥ ॥ इति श्रीशांतिनाथस्तुतिः समाप्ता ॥ For Personal & Private Use Only Jain Education Interational www.jainelibrary.org
SR No.527323
Book TitleAnekant 1954 02
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherJugalkishor Mukhtar
Publication Year1954
Total Pages36
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy