________________
गच्छीय श्री भूपेन्द्र सूरीश्वर पट्टप्रभाकर जैनाचार्य श्रीयतीन्द्रसूरिभिः भति नगरे श्री संघ कारित महोत्सवे भवतु कल्याणाय सवषाम् । २५. बागरा (राज.)
सूरिशकचक्रचूडामणेशाबाल ब्रह्मचारिणो विश्वपूज्य श्रीमद् विजयराजेन्द्रसूरीश्वरस्य बिम्ब बागरा निवासिनो धूरचन्दस्यात्मजेन प्रतापचन्द्रेण कारितं श्रीविजययतीन्द्रसूरिभिः प्रतिष्ठितं च सं. १९९७ मृगशिर सु. ९ रवौ, जालोरनगरे। २६. जालोर (राज.)
___ सं. १९९७ मृगशिर सु. ९ रविवासरे जालोर नगरे किस्तुरचन्द गोकलचन्द मंगलचन्द इन्दरचन्द हीराचन्द रतनचन्देन श्रीराजेन्द्रसूरीश्वरस्य बिम्बंकारितं कृता च प्राणप्रतिष्ठा श्री सौधर्मबृहत्तपोगच्छे श्रीविजययतीन्द्रसूरिभि: गोडी पारसनाथ चैत्ये स्थापितम्। २७. राणापुर (म. प्र.)
सं. २०१४ मार्गशीर्ष कृष्णा ६ बुधवासरे स्व. दोशी कचराजी पत्नी एजी श्राविका श्रीराजेन्द्र सूरीश्वरस्य बिम्बंकारित प्र. श्री विजययतीन्द्रसूरिभिः, राणापुरे। २८. बड़नगर (म. प्र.)
__ वेद विधुनभ द्वि विक्रम वर्षे मृगशिर सिते ६ बुध खट्टाली निर्वासिना चत्तर मोहनलालस्य दाखा भार्याया प्रभु श्रीराजेन्द्रसूरीश्वरस्य बिम्बंकारितं प्रतिष्ठितं राणापुरे श्रीयतीन्द्रसूरिभिः । २९. रतलाम (म. प्र.)
.. श्री वैक्रमीये द्वि सहस्रब्दे २००० माधवसित ६ तिथौ सोमवारे रतलाम पूरस्थ सौधर्मबहत्तपोगच्छीय सकल श्रीजैनसंघेन सौधर्मबृहत्तपोगच्छीय श्रीमदविजयराजेन्द्रसूरीश्वराणामिदं सुबिम्बं कारितं मरुधर सियाणा नगर समस्त जैन संघ विहितोत्सवे तदंजनशलाका कारियं सौधर्मपरम्परायां श्रीमद्विजय धनचन्द्रसूरिपट्टेश श्रीमद्विजयभूपेन्द्रसूरि पट्टालंकार श्रीमद्विजय यतीन्द्रसूरीश्वरेण, सियाणा नगरे, शिवमस्तु। ३०. इन्दौर (म. प्र.)
संवत् २०२७ मार्गशुक्र इन्द्रपुरेय पारख गोड़ीय जुहार मलस्य पत्नी जासोबाई सह पुत्र पुत्रेभ्यं श्रभु श्रीमद् विजयराजेन्द्रसूरीश्वर बिम्बं भरापितं कृता च प्राण प्रतिष्ठा श्री विद्या चन्द्र सूरिणा। ३१. इन्दौर (म. प्र.)
सं. २०२७ मार्ग शुक्र इन्दौर वास्तव्य सौधर्मबृहत्तपागच्छीय जैन श्रीसंघेन श्रीमद्विजय राजेन्द्रसूरीश्वर बिम्बं भरापितं, प्राणप्रतिष्ठा कृता च श्री विद्याचन्द्रसूरिणा।
श्रीमद् राजेन्द्रसूरीश्वर-विशेषांक/१११
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org