SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १३. कुक्षी . ॐ कुक्षी वास्तव्य जारोली आसाजी रायचंद्रस्य श्रीविकया (जडीबाई) सौधर्मबृहतपोगच्छीय श्रीमद् विजयराजेन्द्रसूरीश्वरस्य बिम्बं कारितं अंजनशलाका कृता च श्री विजय यतीन्द्रसूरिशिष्य काव्यतीर्थ साहित्यरत्न मुनिन्याय येवनिज दशाई नगरे । माघ सु. १४ शनौ वि. सं. २००१ कुक्षी नगरे आषाढ सुदि १० भोम, जारोली शान्तिलाल कृतोत्सवेन मुनिन्याय विजयेन प्रतिष्ठितं । १४. जालोर (राजस्थान) जालोर नगरे गणधर चोपड़ा मोदी दीपसी रुगनाथसी उगमसी पुत्र श्रीमद्विजयराजेन्द्रसूरि बिम्बं कारितं प्राण प्रतिष्ठितं गुडाबालोतरा नगरे विजययतीन्द्रसूरिभिः । १५. थराद (बनासकांठा) विक्रमीय द्विसहस्राष्ट वत्सरे माघ शुक्ले ६ शुक्रवासरे थराद निवासिना वोहरा भाईचन्द बेचरस्य पत्नी रतनबाई पुत्र झूमचन्द मानचन्द भूखण त्रिभुवन तथा प्रपौत्र वीरचन्द भूदर मफतलाल छोटालाल कालीदास शान्तिलाल कान्तिलाल प्रमुख परिवारैः भूदर झवेरी भार्या पावतीदेवीभिश्च नवयुग प्रभावकानां सर्वतंत्र स्वतंत्राणामाबाल ब्रह्मचारिणां, विश्वपूज्यानां, परमयोगीन्द्राणामनेक जैन तीर्थोद्धारकानां प्रातः स्मरणीयानां प्रभुश्रीमद्विजयराजेन्द्रसूरीश्वराणां बिम्बमिदं कारितं प्रतिष्टितं च श्रीसौधर्मबृहत्तपोगच्छीय श्रीमद्विजययतीन्द्रसूरिभिरिति । १६. थराद सं. १९९६ वर्षे मासोत्तम मासे वैशाख शुक्ल पक्षे षष्ठि दिवसे शुभवेलायां हर्षविजयभ्यां ललित विजयाभ्यां उपदेशेन थराद नगर वास्तव्य माजनी जीवराज झूमचन्देन भरापितं श्रीविजयराजेन्द्र सूरीश्वर गरु बिम्बांजनशलाका प्रतिष्ठा सह श्रीसंघन श्रीवर्तमाना चार्य श्रीयतीन्द्र सूरि आदेशात् कृता मुनि हर्षविजयेन। १७. गुडा बालोतरा रस गगन नभ कर प्रमिते विक्रमवत्सरे मार्गशीर्ष मासे सि पक्षे दर्शन तिथौ शुक्रवासरे बाली नगरे । · · · · ·निवासिना शा. चुन्नीलाल पुखराजेन युग प्रधान शासन प्रभावक विश्वपूज्य प्रभुश्री राजेन्द्र सूरीश्वर बिम्बं निर्मापितं, प्रतिष्ठितं च श्रीविजययतीन्द्रसूरिभिरिति । १८. भीनमाल (राज.) सं. २०१९ विक्रमे ज्येष्ठ सितैकादश्यां बुधे भीनमालवास्तव्य श्रेष्ठिवेलचन्द आसाजी नारकेण धर्मपत्नी वीजु सहप्रभु श्रीराजेन्द्रसूरीश्वरस्य बिम्बं प्रतिष्ठितं च श्रीमद् यतीन्द्रसूरि शिष्य मुनि विद्याविजयेन । श्री सौधर्मबृहत्तपागच्छे। लि. कृ. मु. जयन्तवि.। श्रीमद् राजेन्द्रसूरीश्वर-विशेषांक/१०९ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520602
Book TitleTirthankar 1975 06 07
Original Sutra AuthorN/A
AuthorNemichand Jain
PublisherHira Bhaiyya Prakashan Indore
Publication Year1975
Total Pages210
LanguageHindi
ClassificationMagazine, India_Tirthankar, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy