________________
७. जावरा
सं. १९८९ मार्गशीर्ष शुक्लैकादश्याम् गुरौ भट्टारक श्रीमद्विजयराजेन्द्रसूरीश्वरस्य मूर्ते: जावरा वास्तव्य दल्लाजी जडावचन्द्रेण अंजनशलाका प्रतिष्ठा कारिता प्रतिष्ठित धनचन्द्रसूरि शिष्येन महोपाध्याय मुनितीर्थ विजयमुनि जयविजयेन ।
८. जावरा
विक्रम सं. २०३० वर्षे मार्गशीर्ष पंचमी शुक्रवासरे नवयुग प्रवर्तक क्रियोद्धारक गुरुदेव प्रभुश्रीमद् राजेन्द्रसूरीश्वरस्यबिम्बं धानेरा वा. धनराज श्रेय से तस्य स्त्रिया धापु श्राविकया परिवार सह डाह्यालाल रमणलालादि पुत्र प्रतिष्ठां श्रीमद्विजय विद्याचन्द्रसूरिणा जावरा नगरे ।
९. सियाणा (राज.)
विक्रम सं. २००० माघ वासिते ६ तिथौ चन्द्र वासरे वृद्धाशाखीय प्राग्वाट शा. ताराचन्द खुशालचन्द वीठाजीत्केन श्रीसौधर्म बृहत्तपागच्छ संस्थापक नवयुग प्रवर्त्तक मालव मरुधर देशोद्धारक कलिकाल सर्वज्ञकल्प श्री अभिधान राजेन्द्राद्यनेक ग्रन्थ निर्मातृ प्रभु श्रीमद्विजयराजेन्द्रसूरीश्वरस्य बिम्बं कारितं सियाणा श्रीसंघेन प्रतिष्ठाञ्जनशलाका सोत्सव विधिना कारिता, कृता च श्रीविजयभूपेन्द्रसूरीपट्टधर श्रीमद्विजय यतीन्द्रसूरिभिः शुभम् ।
१०. मोहनखेड़ा तीर्थ
मुणिणंद हिन्दुवरिसे मगसिर मासे सिय नवमी रविदिने श्री मोहनखेड़ा तित्थठिय गुरुसमाहिमन्दिरे ठावणत्थं कुगसीपुरवासि माणकचन्द तणुयं नेमिचन्द पुत्त दानमलस्य पत्नी धन्नी सावियया सूरिसिर सेहरस्स श्रीविजयराइन्दसूरीसरस्स बिम्बं कारावियं पट्ठाजण शलागा कयंच श्रीविजययतीन्द्रसूरिहि जालोर नयरे ।
११. मोहनखेड़ा तीर्थ
सं. १९८१ ज्येष्ठ सित २ बुधवारे राजगढ़ सकलसंघादेशतः टांडा नगर वास्तव्य अशवंशीय वृद्ध शाखायां उम्मेदमलचंपालालेन श्रीमद्विजय राजेन्द्रसूरीश्वर बिम्बं कारितं प्रतिष्ठितं च श्रीमद्विजय भूपेन्द्रसूरिणा सौधर्म बृहत्तपागच्छे |
१२. तालनपुर
पावापुर वास्तव्य प्राग्वारप्वंशे लांबगोत्रीय चौहानशाह मेघराजस्य ताराचन्द हिम्मतमल उमेदमल चम्पालाल सागरमलादिभिः पुत्र प्रपुत्त्रोस्ताराचन्द्रस्य न्या जीवी श्राविकया च सं. २००८ माघ सिते ६ शुक्रे प्रभु श्रीमद्विजय राजेन्द्रसूरीश्वरस्य बिम्बं कारितं थरादनगरे श्री श्रीविजययतीन्द्र सूरिभिः प्रतिष्ठितं च शुभम् ।
तीर्थंकर : जून १९७५ /१०८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org